________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६१|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
श्रीमलय- गिरीया नन्दीवृत्तिः ॥१४४॥
[२७]
गाथा ||६||
निश्रितं ?, सूरिराह-अश्रुतनिश्रितं चतुर्विध प्रज्ञप्त, तद्यथा-'उप्पत्तिा 'गाहा, उत्पत्तिरेव न शास्त्राभ्यासकर्मपरि-14 औत्पत्तिकी शीलनादिकं प्रयोजन-कारणं यस्याः सा औत्पत्तिकी, 'तदस्य प्रयोजन'मितीकन् , ननु सर्वस्या बुद्धेः कारणं क्षायो- बुद्धिस्तपशमः तत्कथमुच्यते-उत्पत्तिरेव प्रयोजनमस्या इति ?, उच्यते, क्षयोपशमः सर्वबुद्धिसाधारणः, ततो नासौ भेदेनटान्ता प्रतिप्रत्तिनिवन्धनं भवति, अथ च बुद्ध्यन्तराद्भेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनिमि- त्तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्दिष्टा । तथा विनयो-गुरुशुश्रूषा सा प्रयोजनमस्खा इति वैनयिकी । तथा अनाचार्यकं कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म, कर्मणो जाता कर्मजा । तथा परि-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनमस्याः सा पारिणामिकी । बुध्यतेऽनयेति वुद्धिः, सा चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ?, यस्मात् २० पञ्चमी केवलिनाऽपि नोपलभ्यते, सर्वस्याप्यश्रुतनिश्रितमतिविशेपस्योत्पत्तिक्यादिबुद्धिचतुष्टय एवान्तर्भावात् ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात्प्रथममौत्पत्तिक्या लक्षणमाह
पुव्वं अदिट्टमस्सुअमवेइयतक्खणविसुद्धगहिअत्था। अव्वायफलजोगा बुद्धी उप्पत्तिआ नाम ॥३२॥ भरहसिल १ पणिय २ रुक्खे ३ खुड्डुग ४ पड ५सरड ६ काय ७ उच्चारे ८। गय ९
॥१४४॥ घयण १० गोल ११ खंभे १२ खुड्डग १३मग्गिस्थि १४पइ १५ पुत्ते १६ ॥ ६३ ॥ भरह १ सिल २
दीप
अनुक्रम
60-%2525
[९६]
२५
| औत्पातिकी बुद्धीनां दृष्टान्ता:
~299~