________________
आगम
(४४)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम [४]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२५]/ गाथा ||६०...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
नन्दीवृत्तिः ॐ
|| १४३||
Eratun
सम्वग्मि
नाज्ञाने
ततः सन्तमसन्तं प्रतिपद्यते असन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते । इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात्, तथाहि - मिध्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्म्मसाधकत्वेन परिच्छेदके, ४ थ्यादृशोततो दीर्घतरसंसारपथप्रवर्त्तिनी । तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत्, यथा हि उन्मत्तकविकल्पा वस्त्वनक्ष्यैव यथाकथञ्चित् प्रवर्त्तन्ते, यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथाऽपि सम्यग्यथावस्थित वस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्त्तमानत्वात् परमार्थतोऽपारमार्थिकाः, तथा मिथ्यादृष्टीनां मतिश्रुते यथावस्थितं वस्त्वविचार्यैव प्रयर्त्तते, ततो यद्यपि च ते कचिद्रसोऽयं स्पर्शोऽयमित्यायवधारणाध्यवसायाभावे संवादिनी तथापि न ते स्याद्वादमुद्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथञ्चिद्, अतस्ते अज्ञाने । तथा ज्ञानफलाभावात् ज्ञानस्य हि फलं हेयस्य हानिः उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धेयमस्ति, न च मोक्षात्परं किञ्चिदुपादेयं, ततो भवमोक्षावेकान्तेन हेयोपादेयी, भवमोक्षयोथ हान्युपादाने सर्वसङ्गविरते भवतः, ततः साऽवश्यं तस्ववेदिना कर्त्तव्या, सैव च परमार्थतो ज्ञानस्य फलं, तथा चाह भगवानुमाखातिवाचकः - "ज्ञानस्य फलं विरति" रिति, सा च मिध्यादृष्टर्न विद्यते इति ज्ञानफलाभावादज्ञाने मिथ्यादृष्टेर्मतिश्रुते तथा चामूनेवाज्ञानत्वे हेतून भाष्यकृदपि पठति — “सयंसयविसेसणाओ भयहेउजहिच्छिओवलंभाओ । नाणफलाभावाओ मिच्छदिस्सि अन्नाणं ॥ १ ॥ इह मतिपूर्वं श्रुतमि
१ सदसद्विशेषाभावात् भावहेतुतो यदृच्छोपलम्भात् । ज्ञानफलाभावात् मिथ्याज्ञानम् ॥१॥
For Pasta Use Only
~297~
सू.
२०
॥१४३॥ २५
nary.org