________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२४/गाथा ||६०...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२४]
विका, तथानुभवाभावात् , ततो महान् मतिश्रुतयोर्भेदः । इतश्च भेदो भेदभेदात् , तथाहि-चतुर्दा व्यअनावग्रहः, पो-18 मतिश्रुतKढार्थावग्रहः अवग्रहेहापायधारणाभेदादष्टाविंशतिविधमाभिनिवोधिकज्ञानम् अङ्गानङ्गप्रविष्टादिभेदभिन्नं च श्रुतज्ञा- योर्भेदः
नमिति । तथा इन्द्रियविभागतश्च भेदः,तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा-"सोइंदियओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दवसुयं अक्खरलंभो य सेसेसुं ॥१॥" अस्या व्याख्या-श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलधिर्भवति श्रुतं, 'सबै वाक्यं सावधारणमिष्टितश्चावधारणविधिः तत एवमिहावधारणं द्रष्टव्यं-श्रुतं श्रोत्रेन्द्रियेणापलब्धिरेव, न तु श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेव, कस्मादिति चेत्, उच्यते, इह श्रोत्रेन्द्रियोपलब्धिरपि या श्रुतग्रन्थानुसारिणी सेव श्रुतमुच्यते, या पुनरवग्रहहापायरूपा सा मतिः, ततो यदि श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेत्युच्यते तहि | मितेरपि श्रुतत्वमापद्यते तचायुक्तम् अतः श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारणीय, आह च भाष्यकृत-"सोइंदियो
बलद्धी चेव सुयं न उ तई सुर्य चेव । सोइंदिओवलद्धीवि काइ जम्हा मईनाणं ॥ १॥" तथा 'सेसयं तु महना18'मिति शेषं यत् चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तत् मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुपयार्थः, दतत आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानमिति समुचिनोति, उक्तं च"तु समुच्चयवयणाओ काई सोइंदिओवलद्धीऽपि । मइ एवं सइ सोउग्गहादयो होति मइभेया ॥१॥” तदेवं सर्वस्याः
ओबेन्द्रियोपसपिरेय श्रुतं न तु सका श्रुतमेव । धोत्रेन्द्रियोपभिरपि काचित् यस्मात् गतिवानाम् ॥ १॥२तु समुख्यवधनलात काचित् प्रोत्रेन्धियोपलब्धिरपि । मतिः एवं सति धोत्रेन्द्रियायमहादयो भवन्ति मतिभेदाः ॥१॥
दीप अनुक्रम [९३]
Hamararyorg
~294~