________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२२]/गाथा ||१९|| ........ पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
युगपदुपयोनिरास:
प्रत
सुत्राक
[२२]
दीप
केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततो त्रुवते केचन सिद्धसेनाचार्यादयः,किमित्याह-'युग- पद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे वाधामाह-"इहराऽऽईनिहणतं मिच्छाऽऽवर- णक्खओत्ति व जिणस्स । इयरेयरावरणया अहवा निकारणावरणं ॥४॥" 'इतरथा' युगपत्केवलज्ञानदर्शनभावानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञान केवलदर्शनयोः प्राप्नोति, तथाहि-उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरं केवलज्ञानोपयोगसमये| केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिथ्या-अलीकः आवरणक्षयःकेवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनस्य प्राप्नोति १, न ह्यपनीतावरणी द्वौ प्रदीपी क्रमेण प्रकाश्यं प्रकाशयतः, तद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतखखावरणे ततः कथं ते क्रमेण स्वप्रकाश्यं प्रकाशयतः?, क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षय इति २, तथा इतरेतरावरणता प्राप्नोति, तथाहि-यदि खावरणे निःशेषतः क्षीणेऽपि अन्यतरभावेऽन्यतरभावो नेष्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपक्षक्षितिरिति । अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्यतरस्य भावो नेष्यते तर्हि तस्यान्यतरस्यावरणमकारणमेव जातं, कारणख कर्मलक्षण व प्रागेव सर्वथापगमात् , तथा च सति सदेव | भावाभावप्रसङ्गः, तथा चोक्तं-"निसं सत्तमसत्यं वाऽहेतोरन्यानपेक्षणादिति" ४। 'तह य असवनुत्तं असंबद रिसत्त
अनुक्रम [९०]
SHAMASEX
।१०
~280~