________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२१]/गाथा ||५८..|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सत्राक
[२१]
दीप अनुक्रम [८७]
परिणत्यभावः तत एतावता कथमवसीयते ? निःश्रेयसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभायो, न हि यो भूमि- सिमति कर्षणादिकं कर्म कत्तुं न शक्नोति स शाखाण्यप्यवगाडुं न शक्नोतीति प्रत्येतुं शक्यं, प्रत्यक्षविरोधात्, अथ सम्मूलिमा- सिद्धिः दिपूभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते?.न खलु बहियाप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तात्या, अन्तर्व्याप्तिश्च प्रतिवन्धवलेन सिध्यति, न चात्र प्रतिबंधो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नाप्येवमेवाविनाभावप्रतिवन्धतः सप्तमपृथिवीगमनाविना-1
भावि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनभावात् , न च प्रतिवन्धमन्तरेण एकमाथाभावेऽन्यस्याभावो, मा प्रापद्यस्य तस्य वा कस्यचिदेकसाभावे सर्वस्वाभावप्रसा, यो तहि कर्य सम्मूछिमादियाला निर्वाणगमनाभाव इति ?, उच्यते, तथाभवस्खाभाव्यात् , तथाहि-ते सम्मूछिमादयो भवखभावत एव न सम्यगदर्शनादिकं यथावत् प्रतिपत्तुं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यम्दर्शनादिरनत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणाभावः । अपिच-भुजपरिसप्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति, न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् , तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वऽप्यूद्धेमुत्कर्षतः सहसारं यावद्गच्छन्ति, तनाधोगतिविषये मनोवीयपरिणतिवैषम्पदर्शनार्वगतावपि तद्वैषम्य, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवायेऽपि निर्वाणं सममिति कृतं प्रसङ्गेन, तथा पुँलि-१३
~276~