________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [२१]/गाथा ||५८...|| ............
................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
[२१]
दीप अनुक्रम [८७]
श्रीमलयन खलु सकलदेशकालव्यात्या स्त्रीपु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षमनुमानं वा प्रमाणं विजृम्भते, देशकालविप्र- विमुक्तिगिरीया कृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्ती चानुमानस्याप्यसम्भवात् , नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः सिद्धिः नन्दीवृत्तिः
कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा इदमेव प्रस्तुतं सूत्र, ततो न तासां रत्नत्रय-5 ॥१३२॥ प्रकर्षासम्भवः, अथ मन्येथाः-खभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रनत्रयकर्षः ततस्तदसम्भवोऽनुमी-16
यते, तदयुक्तं, युक्तिविरोधात् , तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरम-18 समये, अयोग्यावस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः, न हि अष्टेन सह विरोधः प्रतिपतुं शक्यते, मा प्रापत् पुरुषेष्वतिप्रसङ्गः, ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतयोभयोरप्यावयोरागमप्रामाण्यवलतः सिद्धं, सर्वोत्कष्टे च द्वे पदे-सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथिवी, अतः परं परमदुःखस्थानस्याभावात् , सर्वोत्कृष्टसुखस्थानं तु निःश्रेयस, ततः परमन्यस्य | सुखस्थानस्यासम्भवात् , ततः खीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमननिषेधादवसीयते-नास्ति स्त्रीणां निर्वाणं, निर्वागहेतोः 1 ॥१३२॥ तधारूपसर्वोत्कृष्टमनोवीर्यपरिणामस्थासम्भवात् , तथा चात्र प्रयोगः-असम्भवनिर्वाणाः स्त्रियः, सप्तमपृथिवीगमनत्वाभावात् , सम्मूछिमादिवत् , तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीये
२५
RELIGunintentiaTASHREE
Tumurary.com
~275~