________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [२०]/गाथा ||५८...|| ........ ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
शानम्
सूत्राक
[२०]
श्रीमलय
दाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां च दशकं २, उक्त अनन्तरगिरीया
दाच-"पच्छोकडं चरितं तिगं चउकं च तेसिमटसयं । परिहारिएहिं सहिए दसगं दसगं च पंचगडे ॥१॥' बुद्धद्वारे-1 सिक्केवलनन्दीवृत्तिः ।
प्रत्येकबुद्धानां दशकं, बुद्धबोधितानां पुरुषाणामष्टशतं, बद्धबोधितानां स्त्रीणां विंशतिः, नपुंसकानां दशकं, बुद्धी॥११९॥ भिवोंधितानां खीणां विंशतिः, बुद्धीभिर्वाधितानामेव सामान्यतः पुरुषादीनां विंशतिपृथक्त्वं, उक्तं च सिद्धप्रामदितटीकायां-'बुद्धीहि चेव बोहियाण पुरिसाईणं सामनेण वीसपहत्तं सिज्झइ'त्ति, बुद्धी च मलिखामिनीप्रभृतिका
तीर्थकरी सामान्यसाध्व्यादिका वा वेदितव्या, यतः सिद्धप्राभृतटीकायामेथोक्त-"बुद्धीओवि मल्लिपमुहाओ अन्नाओ हाय सामन्नसाहुणीपमुहाओ बोहंतित्ति" ज्ञानद्वारे-पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनो युगपदेकसमयेनोत्कर्षतश्चत्वारः | सिध्यन्ति, मतिश्रुतमनःपर्यायज्ञानिनो दश, मतिश्रुतावधिज्ञानिनां मतिश्रुतावधिमनःपर्यायज्ञानिनां वा अष्टशतं । अवगाहनाद्वारे-जघन्यायामवगाहनायां युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, उत्कृष्टायां द्वी, अजघन्योत्कृष्टायामष्टशतं, यवमध्येऽष्टी, उक्तं च-"उकोसगाहणाए दो सिद्धा होंति एकसमएणं । चत्तारि जहन्नाए अट्ठसयं मज्झिमाए उ॥१॥" अत्र टीकाकारेण व्याख्या कृता-गाथापर्यन्तवर्तिनस्तुशब्दस्याधिकार्थसंसूचनात् 'जब
| ॥११९॥ १पक्षारक्तानि चारित्राणि त्रीणि चत्वारि च तेषामशतम् । परिहारिकैः सहितानि दशकं दशक व पच कूतानाम् ॥ १॥ २ सुखीभिरेव योधिताना पुरुषादोनों सामान्यन विशतिः सिध्यन्ति । ३ बुग्योऽपि माशेप्रमुखा अन्याय सामान्यसाध्वीश्रममा बोनयन्तीति । ४ उत्कृष्टावगाहनायादी सिद्धी भवत एकसमयेन । चत्वारोजषन्यायामश मध्यमायां ॥१॥५ययमध्येही
दीप अनुक्रम [८६]
ॐ
SAREDuratimha
~249~