________________
आगम
(४४)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम [८२-८४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१८] / गाथा ||१८||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
कामवर्त्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्या परिच्छेदप्रसङ्गात्, अथवा (च) अधोलौकिकग्रामेष्वपि संज्ञिपञ्चेन्द्रियमनोद्रव्याणि परिच्छिनत्ति, यत उक्तम्- “हाधोलौकिकान् ग्रामान्, तिर्यग्लोकविवर्त्तिनः । मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्त्ति नामपि ॥ १ ॥” तथा ऊ यावज्योतिश्चक्रस्योपरितलस्तिर्यग् यावदन्तोमनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, एतदेव व्याचष्टे - अर्द्ध तृतीयेषु द्वीपेषु पञ्चदशसु कर्म्मभूमिषु त्रिंशति चाकर्मभूमिषु षट्पञ्चाशत्सयेषु चान्तरद्वीपेषु संज्ञिनां, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते न च तैरिहाधिकारः ततो विशेषणमाह-पञ्चेन्द्रियाणां पञ्चेन्द्रियाश्चोपपातक्षेत्र मागता इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्यात्या अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनमतो विशेपणान्तरमाह-- पर्याप्तानाम्, अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते ततस्तद्वयवच्छेदार्थे पञ्चेन्द्रियग्रहणं, ते चापर्याप्तका अपि भवन्ति तद्यवच्छेदार्थ पर्याप्तग्रहणं, तेषां मनोगतान् भावान् जानाति पश्यति, त | देव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिरर्द्ध तृतीयं येषु तान्यर्द्धतृतीयानि अङ्गुलानि तानि च ज्ञानाधिकारादुच्छ्रयाङ्गुलानि द्रष्टव्यानि यत उक्तं चूर्विणकृता- "अहोइयंगु लग्गहण मुस्सेहंगुलमाणओ नाणविसयत्तणओ य न दोसो "त्ति, तैरर्द्धतृतीयैरनुलैरभ्यधिकतरं, तच्चैकदेशमपि भवति तत आह-विपुलतरं विस्तीर्णतरं, अथवा आयामविष्कम्भाभ्यामभ्यधिकतरं बाहुल्यमाश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरमिति प्राग्वत् जानाति पश्यति
१] अतीप्रणमुत्सेधाखमानतो, शनविषयखाच न दोष इति ।
Education International
For Parts Only
~ 232~
मूनःप
र्यायम्
सू. १८
१०
१२