________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [१८]/गाथा ||१८|| ....... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
[१८]
दीप
श्रीमलय- रजुप्रमाणः प्रतरः, इह ऊर्द्वलोकमध्यवर्तिनं सर्वोत्कष्टं पञ्चरजुप्रमाणं प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाश्च क्रमेण
ममापगिरीया |बाहीयमानाः २ सर्वेऽपि क्षुल्लकप्रतरा इति व्यवहिवन्ते यावलोकान्ते तिर्यग्लोके च रज्जुप्रमाणप्रतर इति, तथा तिर्यग्लो-18ोयम् नन्दीपतिः
कमध्यवर्तिसर्वलघुक्षुल्लकातरस्यास्तिर्यगङ्गुलासञ्जयेयभागवृद्ध्या बर्द्धमानाः २ प्रतरास्तावद्वक्तव्या यावदधोलोकान्ते स-1 ॥११॥ र्वोत्कृष्टः सप्तरजुप्रमाणः प्रतरः, तं च सप्तरजुप्रमाणे प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीयमानाः क्षुलकप्रतरा
अभिधीयन्ते यावत्तिर्यग्लोकमध्यवर्ती सर्वलघुक्षुलकपतरः, एपा क्षुल्लकनतरप्ररूपणा। तत्र तिर्यगलोकमध्यवर्तिनः सर्वलघुरजुप्रमाणात् क्षुलुकप्रतरादारभ्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितन-18 क्षुल्लकप्रतरा भण्यन्ते, तेषामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतरः तेऽधस्तनक्षुल्लकातराः, तान् |२० यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवा अधोलोकस्योपरितनभागवर्तिनः क्षुल्लकातरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य ताबदबसेया यावत्तिर्यग्लोकसान्तिमोऽधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः क्षुलकप्रतरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् यावरजुमतिः पश्यति, अन्ये वाहुः-अधोलोकस्योपरिवर्तिन उपरितनाः, ते च सर्वतिर्यग्लोकवर्तिनो यदिवा तिर्यग्लोक-1 ॥११॥ साधो नवयोजनशतवर्तिनो द्रष्टव्याः, ततः तेषामेवोपरितनानां क्षुल्लकप्रतराणां सम्बन्धिनो ये सर्वान्तिमाधस्तनाः क्षुल्लकप्रतराः तान् यावत्पश्यति, अस्मिंश्च व्याख्याने तिर्यग्लोकं यावत्पश्यतीत्यापद्यते, तब न युक्तम् , अघोलौकि
अनुक्रम [८२-८४]
EXPOSEX
~231~