________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१८]/गाथा ||१८|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
मनुष
गिरीया
प्रत
[१८]
दीप अनुक्रम [८२-८४]
श्रीमलय- दनेकविध उपयोगः सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जा-141
नातीत्युच्यते, सामान्यमनोरूपद्व्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूर्णिणकृत्-“अहंवा छउमत्थस्स यायम् नन्दीवृत्तिः
एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवइ, जहा एत्येव ऋजुमइविपुलमईणं उवओगो, अओ विसेस॥१०९॥ सामन्नत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो” इति । अत्र 'एगविहखओवसमलंभेऽविति सामान्यत:
एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद्विविधोपयोगसम्भवो भवतीति, 18 तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शनरूप उक्तः, पर
मार्थतः पुनः सोऽपि ज्ञानमेव, यतः सामान्यरूपमपि . मनोद्रव्याकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहलणात्मकं च ज्ञानं न दर्शनम् , अत एव सूत्रेऽपि दर्शनं चतुर्विधमेवोक्तं, न पञ्चविधमपि, मनःपर्यायदर्शनस्य परमार्थ
तोऽसम्भवादिति । तथा तानेव मनस्त्वेन परिणामितान् स्कन्धान् विपुलमतिः अभ्यधिकतरान्-अर्द्धतृतीयाङ्गुल-| प्रमाणभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान् , सा चाधिकतरता देशतोऽपि भवति ततः सर्वासु दिक्षु अधिकतरताप्र- १०९॥ तिपादनार्थमाह-विपुलतरकान्-अभूततरकान् , तथा विशुद्धतरान्-निर्मलतरान् जुमस्यपेक्षयाऽतीव स्फुटतरप्रका१ अथवा छपस्थस्यैकविधक्षयोपशमलामेऽपि विविधोपयोगसंभवो भवति, यथा अत्रैव अनुमतिविपुलमल्योसयोगः, अतो विशेषसामान्यार्थेषु उपयुज्यतो
जानाति पश्यतीति भनित नदोषः।
~229~