________________
आगम
(४४)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम
[८१]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१७]/गाथा ||५७...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥१०५॥
पर्यात्या अपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपात क्षेत्रमागतोऽपि उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकस्वात्, तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्यात्या अपर्याप्तः स्वात् तत एवं सति व्याकरणसूत्रमित्थं पठेत्- 'सिय आहारए सिय अणाहारए यथा शरीरादिपर्यातिषु, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः । पर्यासयो विद्यन्ते येषां ते पर्याप्ता 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः । ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलाः ते अपर्याप्ताः, ते च द्विधा-लब्ध्या करणैश्च तत्र येऽपर्याप्तका एव सन्तो म्रियन्ते न पुनः स्वयोग्यपर्यासीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपि नियमादाहारशरीरेकेन्द्रियपर्याप्तिपरिसमाप्तावेव त्रियन्ते, नार्वाक, यस्मादागामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनः, तचाहारशरीरेन्द्रि यपर्याप्तिपर्याप्तानामेव वध्यत इति, ये पुनः करणानि - शरीरेन्द्रियादीनि न तावन्निर्वर्त्तयन्ति अथ चावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, तथा 'सम्मद्दिट्ठी' ति सम्यक् - अविपरीता दृष्टिः- जिनप्रणीतवस्तुप्रतिपत्तिर्येषां ते सम्यग्रदृष्टयः, मिथ्या - विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः, सम्यक् च मिथ्या च दृष्टिर्येषां ते सम्यगमिध्यादृष्टयः येषामेकस्मिन्नपि च वस्तुनि तत्पर्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यक्परिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः ४ २४
For Park Use Only
~ 221 ~
पर्याय
धिकारः
१५
२०
॥१०५॥