________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [१२]/गाथा ||५५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[१२]
गाथा:
155
॥४८
सार्थकृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणाङ्गुलैकमात्रे एकैकप्रदेशश्रेणिरूपे नमःखण्डे यावन्तोऽसङ्खयेयाखवस- हीयमाबार्षिणीय समयाः तावत्प्रमाणाः प्रदेशा वत्तेन्ते, ततः सर्वत्रापि कालादसवयेयगुणं क्षेत्र, क्षेत्रादपि चानन्तगणनोऽवधि: द्रव्यं द्रव्यादपि चावधिविषयाः पर्यायाः सझयेयगुणा असङ्ख्येयगुणा वा, उक्तं च-"खेत्तपएसेहितो दधमणत
लसू.१३ गुणितं पएसेहिं । दोहितो भावो संखगुणोऽसंखगुणिओ या ॥१॥" तदेतद्वर्द्धमानकमवधिज्ञानम् ।
से किं तं हीयमाणयं ओहिनाणं?, हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणट्राणेहिं वट्ट- ५ Pमाणस्स वहमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओही
परिहायइ सेतं हीयमाणयं ओहिनाणं ॥ ४॥ (सू. १३) । अथ किं तद्धीयमानकमवधिज्ञानं ?, सूरिराह--हीयमानकमवधिज्ञानं कथश्चिदवाप्तं सत् अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्दृष्टेवर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यग्दृष्टेरयसेयं, तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः 'परिहीयते' पूर्वावस्थातो हानिमुपगच्छति, तदेतद्धीयमानकमवधिज्ञानम् । १ क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रवेशैः । इत्येभ्यो भावः संख्यगुणोऽसंख्यगुणो वा ॥१॥
५५||
दीप अनुक्रम [६४-७३]
2-562-964
०.
REneminational
FarParaanaaPa500-Om
weredturarycom
~202~