________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................ मूलं [१२]/गाथा ||१५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
श्रीमलय-
नन्दीवृतिः
गाथा:
||४८
१५||
RRCASSVAGR5%
परिच्छेदसंभवात् , पर्यायतो वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधिवृद्धिसम्भवात् , आह च भाष्य- क्षेत्रस्य सूकृत्-"भयणाए खेत्तकाला परिवहूंतेसु दवभावेसुं। दवे बड्डइ भावो भावे दवं तु भयणिज्जं ॥१॥" अत्राह-ननु ज- मतरता. धन्यमध्यमोत्कृष्टभेदभिन्नयो अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोरकुलावलिकाऽसंख्येयभागादिरूपयोः परस्परं समय- १५ प्रदेशसंख्ययोः किं तुल्यत्वमुत हीनाधिकत्वम् ?, उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असङ्ख्येयभागे जघयावधिविषये यावन्तः समयाः तदपेक्षया अकुलस्यासक्येयभागे जघन्यावधिविषय एव ये नमःप्रदेशास्ते अस-131 हथेयगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसङ्ख्येयगुणत्वमवधिविषयस्य क्षेत्रस्यावगन्तव्यम् , उक्तं |च-"सचमसंखेजगुणं कालाओ खेत्तमोहिविसयं तु । अबरोप्परसंवद्धं समयप्पएसप्पमाणेणं ॥१॥" अथ | |क्षेत्रस्येत्थं कालादसाथेयगुणता कथमवसीयते ?, उच्यते, सूत्रप्रामाण्यात् , तदेव सूत्रमुपदर्शयति-'सूक्ष्मः' २०
लक्ष्णो भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थो यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतभेदे | प्रतिपत्रमसङ्खयेयाः समयाः प्रतिपाद्यन्ते ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति, यस्मादलमात्रे क्षेत्रे-प्रमाणाजुलैकमात्रे श्रेणिरूपे नमःखण्डे प्रतिप्रदेशं समयगणनया असायया अवसर्पिण्यस्ती- २१
१ भजनया क्षेत्रकाली परिवर्धमानयोदव्यभावयोः । इल्पे वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ १॥ २ सर्वसंध्येयपूर्ण कालात क्षेत्रमदधिविषयं ।। परस्परसंबद्धं समयप्रदेशप्रमाणेन ॥२॥
दीप अनुक्रम [६४-७३]
rajastaram.org
~ 201~