________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [१०/गाथा ||४७...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१०]
श्रीमलय- मणिः-प्रतीतः, 'ज्योतिर्वा' ज्योतिः शरावाद्याधारो ज्वलन्ननिः, आह च चूर्षिणकृत्-"जोइत्ति मल्लगाइठिओ|
गता दयोगिरीया अगणी जलंतो" इति, 'प्रदीपं बा' प्रदीप:-प्रतीतः 'पुरतः' अग्रतो हस्ते दण्डादौ वा कृत्वा 'पणोलेमाणोति प्रणु
जधायः नन्दायाचादन २ हस्तस्थितं या क्रमेण खगत्यनुसारतः प्रेरयन् २'गच्छेत्' यायात्, एप दृष्टान्तः, उपनयस्तु खयमेव भाव-15 १५ ॥८४ानीयः, तत उपसंहारः-से तं पुरओ अंतगयं' सेशन्दः प्रतिवचनोपसंहारदर्शने, तदेतत् पुरतोऽन्तगतं, इयमत्र | लिभावना-यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येनावधिज्ञानेन तथाविधक्षयोपशमभावतः
पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतोऽन्तगतमभिधीयते । एवं मार्गतोऽन्तयतपार्थतोऽन्तगतसूत्रं भावनीयं, दानवरं 'अणुकहृमाणे अणुकढेमाणे'त्ति हस्तगतं दण्डाग्रादिस्थितं वा अनु-पश्चात् कर्षन् अनुकर्षन्, पृष्ठतः पश्चात् कृत्वा
२० समाकर्पन २ इत्यर्थः । तथा 'पासओ परिकमाणे'त्ति पाचतो दक्षिणपार्थतोऽथवा वामपार्थतो यद्वा द्वयोरपि पार्श्वयोरुल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन् , पार्श्वभागे कृत्वा समापन समाकर्षन्नित्यर्थः, 81 से किं तं मज्झगतमित्यादि निगदसिद्धं नवरं 'मस्तके शिरसि कृत्वा गच्छेत् तदेतत् मध्यगतं, इयमत्र भावना-यथा
तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येनावधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति । इत्यम्भूतां च ॥४॥ सव्याख्यां सम्यगनवबुध्यमानः शिष्यः प्रश्नं करोति--
दीप
अनुक्रम [६२]]
१ ज्योति रिति मारकादिस्थितोऽमिज्वलन्
~179~