________________
आगम
(४४)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम
[६२]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१०]/गाथा ||४७...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
केइ पुरिसे उक्कं वा चडुलिअं वा अलातं वा मणिं वा पईवं वा जोई वा मत्थए काउं समुहमाणे २ गच्छिना से तं मज्झगयं ॥
अथ किं तदानुगामिकमवधिज्ञानं ?, आनुगामिकमवधिज्ञानं द्विविधं प्रज्ञतम्, तद्यथा - अन्तगतं च मध्यगतं च, इहान्तशब्दः पर्यन्तवाची, यथा वनान्ते इत्यत्र, ततश्च अन्ते - पर्यन्ते गतं व्यवस्थितमन्तगतम्, इहार्थत्रयन्यारूपाअन्ते गतम् - आत्मप्रदेशानां पर्यन्ते स्थितमन्तगतं, इयमत्र भावना - इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धक रूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रक्षमाश्रमणः खोपज्ञभाव्यटीकायां - ' स्पर्द्धकमवधिविच्छेदविशेषः' इति, तानि चैकजीवस्य सङ्घयेयान्यसङ्खयेयानि वा भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायां - "फेडा य असज्जा सतेजा आवि एगजी - वरसे "ति, तानि च विचित्ररूपाणि, तथाहि कानिचित् पर्यन्तवर्त्तिष्यात्म प्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः | कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे तथा कानिचिन्मध्यवर्त्तिव्वात्मप्रदेशेषु तत्र यदा अन्तवर्तिष्वात्मप्रदेशेष्ववधिज्ञानमुपजायते तदा आत्मनोऽन्ते - पर्यन्ते स्थितमितिकृत्वा अन्तगतमित्युच्यते, तैरेव पर्यन्त| वर्त्तिभिरात्मप्रदेशैः साक्षादवधिरूपेण ज्ञानेन ज्ञानात् न शेषैरिति, अथवा औदारिकशरीरस्यान्ते गतं स्थितं अन्तगतं,
ternationa
For Parts Only
~ 176~
पुरतोऽन्त
गतादयो
sarयः
५
१०
१२
waryra