________________
आगम
(४४)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[६]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [९]/ गाथा ||४७...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः है
॥ ८१ ॥
अनुगाम्मु
१५
नेयः, पात्रमायान्ति सम्पदः ॥ १ ॥" अगारं गृहं न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्यभावगृह इत्यर्थः, तस्य, प्रशस्तेष्वध्यवसायेषु वर्त्तमानस्य सर्वघातिरसस्पर्द्धकेषु देशघातिरसस्पर्द्धकतया जातेषु पूर्वोक्तक्रमेण क्षयो- ७ कादिभेदाः पशमभावतोऽवधिज्ञानमुपजायते । मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसस्पर्द्धकानि देशघातीनि भवन्ति, तथास्वाभाव्यात्, तच तथाखाभाव्यं वन्धकाले तथारूपाणामेव तेषां बन्धनात् ततो मनःपर्यायज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां पुनः सर्वघातीनि रसस्पर्द्धकानि येन तेन चाध्यवसायेनाध्यवसायानुरूपं देशघातीनि स्पर्द्धकानि भवन्ति, तेषां तथास्वाभाव्यात्, ततो मत्यावरणादीनां सदैव देशघातिनामेव रसस्पर्द्धकानामुदयः, सदैव च क्षयोपशमः, उक्तं च पञ्चसङ्ग्रहमूलटीकायां- 'मतिश्रुतावरणाचक्षुदर्शनावरणान्तराय प्रकृतीनां च सदैव देशघातिरसस्पर्द्धकानामेवोदयः, ततस्तासां सदैवोदधिकक्षायोपशमिको भावाविति कृतं प्रसङ्गेन ||
'तद्' अवधिज्ञानं 'समासतः' संक्षेपेण 'पविधं' पदप्रकारं प्रज्ञप्तम्, तद्यथा- 'आनुगामिक' मित्यादि, तत्र गच्छन्तं पुरुषम् आ - समन्तादनुगच्छतीत्येवंशीलमानुगामि अनुगाम्येवानुगामिकं, खार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनं यस्य तदानुगामिकं, यलोचनवत् गच्छन्तमनुगच्छति तदवधिज्ञानमानुगामिकमिति भावः । तथा न आनुगामिकं अनानुगामिकं शृङ्खलाप्रतिवद्धप्रदीप इंव यत् न गच्छन्तमनुगच्छति तदवधिज्ञानमनानुगामिकं उक्तं च- " अणु
१ आनुगामिकोऽनुगच्छ गच्छन्तं लोचनं यथा पुरुषम्। इतरस्तु नानुगच्छति स्थितप्रदीप इव गच्छन्तम् ॥ १ ॥
Education intention
For Parts Only
~ 173~
२०
॥ ८१ ॥
२७