________________
आगम
(४४)
प्रत
सूत्रांक [<]
दीप
अनुक्रम
[६०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [८]/गाथा ||४७...||
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
॥ ८० ॥
मिच्छादंसणली खओवसमिया सामाइयलद्धी खओवसमिया छेजोवद्वाणरुद्धी, एवं परिहारविसुद्धियलद्धी सुडुमसंपरायलद्वी खओवसमिया चरित्ताचरित्तलद्धी" इति । अन्यत्रापि उक्तं- "मिच्छतं जमुन्नं तं खीणं अणुइयं च उवसंतं । नन्दीवृत्तिः 28 मीसीभावपरिणयं वेइजंतं खओवसमं ॥१॥" तथा "क्षपयत्युपशमयति वा प्रत्याख्यानानृतः कषायांखान् । स ततो येन भवेत् तस्य चिरमणे बुद्धिरल्पाल्पा ||१|| छेदोपस्थाप्यं वा व्रतं सामायिकं चरित्रं वा । स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् ॥ २ ॥” क्षयोपशमश्च भवति विपाकोदयनिरोधे, ततोऽवसीयते भवन्ति मिथ्यात्वाप्रत्याख्यानप्रत्याख्यानावरणादीनां सर्वघातिप्रकृतीनां सर्वघातीनि रसस्पर्द्ध कान्यध्यवसायविशेषतो विपाकोदयाभावयुक्तानीति कृतं प्रसङ्गेन । तत्रावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसाय भावतः सर्वघातिषु रसस्पर्द्धकेषु देशघातिरूपतया | परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिखिग्धेष्वल्परसीकृतेषु उदद्यावलिकामाप्तस्यांशस्य क्षयेऽनुदीर्णस्य चोपशमे विषाकोदय विष्कम्भरूपे जीवस्यावध्यादयो गुणाः प्रादुष्यन्ति, उक्तं च- "निहिसु सघाईरसेसु फड्डेषु देसवा - ईणं । जीवस्स गुणा जायन्ति ओहिमणचक्खुमाईया ॥ १ ॥" अत्र 'निहितेष्विति देशघातिरतस्पर्द्धकतया व्यवस्थापितेषु, शेषं सुगमं, सर्वघातीनि च रसम्पर्द्धकानि अवधिज्ञानावरणीयस्य देशघातिरसस्पर्द्धकतया परिणमयति, कमिथ्यादर्शनलब्धिः क्षायोपशमिकी सामायिकलब्धिः क्षायोपशमिकी छेदोपस्थापनकथिः एवं परिहारविशुद्धि लब्धिः सूक्ष्मपरायः क्षायोपशमिकी चारित्राचारित्रलब्धिः ॥ मिध्यात्वं यदुरी तत् क्षीणं अनुचरम् श्रीभावपरेण वेद्यमानं क्षायोपशमिकम् ॥ १ ॥ २ निहितेषु सर्वधा तिरसेषु स्पर्द्धकेषु देशघातिषु जीवस्य गुंगा जायन्ते अवचिवनचक्षुरादिकाः ॥ १ ॥
For Prata Use Only
~ 171~
सर्वधाति
नां देशषातिता.
१५
२०
॥ ८० ॥
२७