________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-1/गाथा ||४४|| ....... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.........
प्रत
सूत्रांक ||४४||
CANCEKAR
आह च आवश्यकचूर्णिकृत् “वक्खंणाइसु दोसे हिययंमि उवेइ मुयइ गुणजालं। सो सीसो उ अजोग्गो भणिओ परिपूणगसमाणो ॥१॥" आह-सर्वज्ञमतेऽपि दोषाः सम्भवन्तीत्यश्रद्धेयमेतत् , सत्यम् , उक्तमत्र भाष्यकृता-“संघपणुप्पामण्णा दोसा हुन संति जिणमए केवि । जं अणुव उत्तवकहणं अपत्तमासज व हवंति ॥१॥"६॥ सम्प्रति हंसदृष्टान्तभावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोग
सदृष्टान्त
उपनयश्च.७ सम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, स चैकान्तेन योग्यः । ननु हंसः क्षीरमुदकमिश्रितमपि | कथं विभक्तीकरोति ?, येन क्षीरमेव केवलमापिबति न तूदकमिति, उच्यते, तजिह्वाया अम्लत्वेन क्षीरस्य कूर्चिकीभूय पृथग्भवनात् , उक्तं च-"अम्बत्तणेण जीहाएँ कूचिया होइ खीरमुदयंमि । हंसो मोत्तूण जलं आवियइ पय तह सुसीसो ॥१॥ मोत्तूंण दहं दोसे गुरुणोऽणुवउत्तभासियाईपि । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥२॥"७॥ इदानीं महिषदृष्टान्तभावना-यथा महिषो निपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं मुहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुषीकरोति, ततो न स्वयं पातुं शक्नोति नापि यूथं, तद्वत् 31
| महिष
टान्त उ१ व्याख्यानादिषु दोषान् हृदये खापयति मुपति गुणजालम् । स शिष्यस्तु अयोग्यो भणितः परिपूर्ण समानः॥१॥ १ सर्वप्रामाण्यात दोषा नैत्र सन्ति जिनमते |
सपनयश्च.८ केऽपि । वदनुपयुक्तकथनं अपात्रमासाथ वा भवन्ति ॥1॥३ अम्लत्वेन जिवायाः कार्चिका भवति क्षीरमुदके । इंसो मुक्त्वा जलमापिबति पयः तथा सुशिष्यः ॥1॥४ मुक्त्वा रदं दोषान गुरोरनुपयुक्तभाषितादौनपि । गृहाति गुणान् तु यः स योग्यः समयार्थसारस्य ॥२॥
१३
दीप अनुक्रम
[४६]
MA
~126~