________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [-1/गाथा ||४४|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
धान्तः उ. |पनयश्च.४
प्रत सूत्रांक ||४४||
१५
श्रीमलय-6 पश्चादपि तथैव स्मृतिपथमवतारयति स सम्पूर्णकुटसमानः, अत्र छिद्रकुटसमान एकान्तेनायोग्यः, शेषास्तु योग्याः, गिरीया यथोत्तरं च प्रधानाः प्रधानतरा इति ३॥ सम्प्रति चालनीदृष्टान्तभावना-चालनी लोकप्रसिद्धा यया कणिकादि नन्दाचचिनचाल्यते, यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति न पुनः कियन्तमपि कालमवतिष्ठते तथा यस्य
सूत्रार्थः प्रदीयमानो यदैव कर्णे विशति तदैव विस्मृतिपथमुपैति स चालनीसमानः ४॥ तथा मुद्गशैलच्छिद्र कुटचालनीसमानशिष्यभेदप्रदर्शनार्थमुक्तं भाष्यकृता-"सेलेयछिड्डचालणि मिहो कहा सोउमुटियाणं तु । छिद्दाऽऽह तत्थ विट्ठो सुमरिंसु समरामि नेयाणिं ॥१॥ एगेण विसइ बीएण नीइ कपणेण चालणी आह । धन्नोऽस्थ आह सेलो जं पविसइ नीद वा तुझं ॥२॥” तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभूतं च वंशदलनिर्मापि|तं तापसभाजनं, ततो हि बिन्दुमात्रमपि जलं न स्रवति, उक्तं च-"तावंसखउरकढिणयं चालणिपडिवक्ख न सवइ | दवपि ।" ततः तत्समानो योग्य इति ५॥ सम्प्रति परिपूर्णकरष्टान्तो भाव्यते-परिपूर्णको नाम घृतक्षीरगालनकं सुगृहाभिधचटिकाकुलालयो वा, तेन धाभीयों घृतं गालयन्ति, ततो यथा स परिपूर्णकः कचवरं धारयति घृतमुज्झति तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषानभिगृह्णाति गुणांस्तु मुश्चति स परिपूर्णकसमानः, स चायोग्यः,
*
दीप
अनुक्रम [४६]
तापसभाजनपरिपूदृष्टान्तो
मौकेयरिछाचारुनीनां मियः कथा श्रुत्वोत्थिताना तु | for आह तत्रोपविष्टोऽसमा स्मराम नेदानीम् ॥१॥ एकेन विशति द्वितीयेन निगच्छति कर्णेन | चाहनी आह । धन्योऽत्राहीलेयो यत्रविशति निर्गच्छति वा तव ॥१॥ तापसकमठकं चालनीप्रतिपक्षान सबति दयमपि।
॥५७॥
२५
~125