________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-1/गाथा ||४४|| ...... ............................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
4-964
प्रत सूत्रांक
योग्ये कुष्णभूमिहष्टान्त:नवादिघटहअष्टान्तव.३
॥४४||
484
श्रीमलय
शिवयोधाभावात् उत्तरोत्तरसूत्रार्थानवगाइने सूरेः सकलावपि शास्त्रान्तरगतौ सूत्रार्थों भ्रंशमाविशतः, अन्येषामपि च गिरीया 18/पटुश्रोतॄणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसङ्गः,उक्तं च भाष्यकारेण-"आयरिए सुत्तमि य परिवाओ सुत्तमत्थपलि-1 नन्दीवृत्तिः मन्थो । अन्नेसिपि य हाणी पुट्ठावि न दुद्धया वंझा ॥१॥"१॥ मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्ण
भूमिप्रदेशः, तत्र हि प्रभूतमपि जलं निपतितं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति,एवं यो विनेयः सकलसूत्रार्थग्रहणधारणासमर्थः स कृष्णभूमिप्रदेशतुल्यः, स च योग्यः, ततस्तस्मै दातव्यमिदमध्ययनमिति, आह |च भाष्यकृत्-"बुढेऽपि दोणमेहे न कण्हभोमाउ लोहए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारंमि ॥१॥"२॥ सम्प्रति कुटदृष्टान्तभावना क्रियते-कुटा घटाः, ते द्विधा-नवीना जीर्णाश्च, तत्र नवीना नाम ये सम्प्रत्येवाऽऽपाकतः समानीता, जीर्णा द्विधा-भाविता अभाविताश्च, भाविता द्विधा-प्रशस्तद्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च, तत्र ये कर्पूरागुरुचन्दनादिभिः प्रशस्तैव्यैर्भाविताः ते प्रशस्तद्रव्यभाविताः, ये पुनः पलाण्डलशुनसुरातैलादिभिर्भाविताः। तेऽप्रशस्तद्रव्यभाविताः, प्रशस्तद्रव्यभाविता अपि द्विधा-वाम्या अवाम्याश्च, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधा-नवीना जीर्णाश्व, तत्र प्रथमतो ये बालभाव एवाद्यापि वर्तन्ते अज्ञा
दीप अनुक्रम [४६]
%25A
C२२
॥५६॥ शिध्ये उ
पनयः
१ आचार्य सूत्रे च परिवादः सूत्रार्थपलिमन्धः । अन्येषामपि च हानिः स्मृपि न दुग्धदा वन्ध्या ॥१॥२ टेऽपि दोममेथेन कृष्णभूमात्, लुब्त्युदकम् । महगधारणसमर्थे इति देयमच्छित्तिकरे ॥१॥
२६
djuditurary.com
~123~