________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [५८]
प्रत सूत्रांक
उत्तराध्याउथ्यन्ते, 'भाववियाणणमणुयत्तणा उ भत्ती गुरूण बहुमाणो । दक्खत्तं दक्खिणं सील कुलमुज्जमो लबा ॥१॥ अध्ययनम् ब्रहद्धत्तिः सुस्सूसा पडिपुच्छा सुणणं गहणं च ईहणमवाजो। घरणं करणं सम्म एमाई होति सीसगुणा ॥२॥ इति गाथाः
*॥५८॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः स्वरूपमुक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह
एवं नाणे चरणे सामित्ते अप्पणो उ(य)पिउणोत्ति।मज्झं कुलेऽयमस्स य अहयं अम्भितरो मिचि॥५९॥ | व्याख्या-'एवम्' अनन्तरोक्तबाह्यसंयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने' ज्ञानविषयः 'चरणे' चरणविषयः, आत्मदान उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धाः, अत्र भावना-ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिनिराश्रयस्थ मिर्षिपवस्य च ज्ञानस्यासम्भवादवश्यं ज्ञानिनं ज्ञेयं चाऽऽक्षिपतीति, जानाक्षिसेन च ज्ञेयेन वायेन सहारकः संयोग इत्युभयसंयोगः । एवं चरणेनाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बालेन संयोग इत्युभयसम्बन्धनसंयोगः, अयमाक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेव प्रकारान्तरेणाह-'खामित्वेम' खामित्वषिषयः, उभय-1 सम्बन्धनसंयोग इति प्रक्रमः, किंरूप! इत्याह-आत्मनः' मम 'च' पूरणे, 'पितुः जनकस्ख, पुत्र इति गम्यते, एवं-IIT अविधोखण्याचे, अत्रात्मनः पित्रा सहात्मकद्वारकः खखामिमावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारका, मम पितुर,
PA॥४०॥ १ भावविज्ञानमनुवर्चना तु भक्तिगुरूणां बहुमानः । दक्षत्वं दाक्षिण्यं शीलं कुलमुद्यमो लखा ॥१॥ शुभूषा प्रतिष्ठा श्रवर्ण महणं | नयपावः । धरणं करणं सम्यक् एवमाद्या भवन्ति शिध्वगुणाः ॥२॥२ मज्ज्ञार्य कुलयस्सय अहवं अनंतरोहिति व (खात).
दीप
DANCE
अनुक्रम
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~91