________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [3]
उत्तराध्य.
बृहद्वृत्तिः
॥ ३६ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || निर्युक्ति: [५५]
अध्ययनं [१],
| देवाणं होइ नायवो ॥ १ ॥ ओदेश्य खओवसमो ओवसमिय पारिणामिओ बीओ । उदइयखइयपारिणामियखओवसमो भवे तहओ ॥ २॥ एए चैव वियप्पा णरतिरिणरएस हुंति बोद्धवा। एए सबै मिलिया वारस होती भवे भेया ॥३॥” पञ्चभिर्मनुष्यस्यैव तस्यैव तथोपशम श्रेण्यारम्भकत्वात्, तस्यामेव च तत्सम्भवात्, तथा चाह - "ओदंइए ओवसमिए खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयवो ॥" अन्यथाऽपि च त्रिभिः सम्भवति, तद्यथा-औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम्, उक्तं हि "उदेश्य| खइयष्परिणामिय भावा होति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि "खाइय तह परिणामा सिद्धाणं होंति नायचा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत | एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहु:-"एऍ संजोएणं भावा पन्नरस होंति नायचा ।
Education into
१ औदयिकः क्षायोपशमिक औपशमिकः पारिणामिको द्वितीयः । औदविकः क्षायिकः पारिणामिकः क्षायोपशमिको भवेत्तृतीयः ॥ २ ॥ एत एव विकल्पा नरतिर्यमरकेषु भवन्ति बोद्धव्याः । एते सर्वे मिलिता द्वादश भवन्ति भवे भेदाः ॥ ३ । २ औदविक औपशमिकः क्षायोपशमिकः क्षायिका पारिणामिकः । उपशमश्रेणिगतस्यैष विकल्पो मुणितव्यः ॥ १ ॥ ३ औदयिकः क्षायिकः पारिणामिको भाषा भवन्ति केवलिनामेव । ४ क्षायिकस्तथा पारिणामः सिद्धानां भवतो ज्ञातय्यौ । ५ एते संयोगेन भावाः पश्वादश भवन्ति ज्ञातव्याः । केवलिसिद्धोपशमश्रेणिषु सर्वासु च गतिषु ॥ १ ॥
For Fans Only
अध्ययनम्
~83~
१
॥ ३६ ॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः