________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| ___ नियुक्ति: [४७]
प्रत
सूत्रांक ||१||
मिति विशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वख्यापनार्थ, भावे च ४ भवति द्विविध इति भिन्नवाक्यताऽभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः ।। ४७॥ अत्र क्षेत्रकादालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आहओदइअ ओवसमिए खइए य तहा खओवसमिए या परिणाम सन्निवाए छबिहो होअणाएसो॥४८॥
व्याख्या--तत्रोदयः-शुभाना तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन * निर्वृत्तः औदयिका, कचित्तु 'उदयिए'त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघु-IN त्वानुज्ञानात् नात्र छन्दोमङ्गः, उक्तं हि-"इंहियारा बिंदुजुया एओ सुद्धा पयावसाणंमि। रहवंजणसंजोए परंमि
लहुणो विभासाए ॥१॥" विपाकप्रदेशानुभवरूपतया विभेदस्थाप्युदयस्य विष्कम्भणमुपशमस्तेन निवृत्त औपश-8 दमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निर्वृत्तः क्षायिकः स च, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमच-विष्क
म्भितोदयत्वं तदन्यस्य क्षयोपशमी ताभ्यां निर्वृत्तः क्षायोपशमिकः स च, परीति-सर्वप्रकारं नमन-जीयानामजीवानां | KI १ कपिपत्र प्रारु 'आविट्रोआएसंमि बहुविहे सरिसनाणचरणगए । सामित्तपच्चयाइमि चेव किंचित्तओ बुच्छं ॥१॥" एषा गाथा दृश्यते, न च ।
व्याख्याता सूचिता घेत्युपेक्षिता २ इधिकारी विन्दुयुक्ती एओ (एकारौकारौ) शुद्धौ पदावसाने। रहस्य जनसंयोगे परस्मिन् लथयो विभाषया ।। १॥
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~76