________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१||
नियुक्ति: [४६]
बृहद्वृत्तिः
प्रत
सूत्रांक
उत्तराध्य. रसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवाङ्करस्येति न दोषः, एवमुत्तरत्रापि, इति गाथार्थः || अध्ययनम्
॥४६ ॥ अमुमेय क्षेत्रकालभावविषयमभिधित्सुराह
खेत्ते काले य तहा दुपहवि दुविहो उ होइ संजोगो। भावंमि होइ दुविहो आएसे चेवऽणाएसे ॥४७॥ ॥ ३२॥ व्याख्या-क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविषयश्च तथा' इति तेनागमप्रसिद्धप्रकारेण 'द्वयोरपि' इत्यनयोरेव
क्षेत्रकालयोः 'द्विविधः' द्विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते. भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च । क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद् दुष्ट, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्श-|
नाद्, 'भावे च' भावविषयश्च, संयोग इति संटक, भवति द्विविधः, कथं क्षेत्रादिद्वैविध्यमित्याह-'आएसे चेव-| पाणाएसे' ति आङिति मर्यादया-विशेषरूपानतिकमात्मिकया दिश्यते-कथ्यत इति आदेशो-विशेषतस्मिन् ,
तदन्यस्त्वनादेश: सामान्य, पूर्वत्र चैवशब्दयोः समुच्चयावधारणार्थयोभिन्नक्रमत्वात्तभिश्चैव, तत्र क्षेत्रविषयोऽना
देशे यथा-जम्बूद्वीपजोऽयम् , आदेशे तु यथा-भारतोऽयं, कालविषयोऽनादेशे यथा-दौष्पमिकोऽयम् , आदेशे सातु-वासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम् , आदेशे त्वौदयिकादिभावयानिति । सामान्यायगमपूर्वकत्वा-का द्विशेषावगमस्यैवमुदाहियते, नियुक्ती तु विपर्ययाभिधानं जम्बूद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरत
१ अस्मदुक्तानादेशादेशक्रमाद्विपर्ययेण आदेशानादेशेतिक्रमेण.
दीप अनुक्रम
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~75