________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1/ गाथा ||१|| ___ नियुक्ति: [३१]
H
उत्तराध्य. बृहद्वृत्तिः
॥२३॥
प्रत सूत्रांक ||१||
संजुत्तगसंजोगो सच्चित्तादीण होइ दवाणं। दुममणुसुवण्णमाई संतइकम्मेण जीवस्स ॥३१॥ अध्ययनम्
व्याख्या-'संयुक्तकसंयोगः' अनन्तराभिहितखरूपः, 'सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति द्रव्याणाम् , द अमीषामुदाहरणान्याह-'दुममणुसुवण्णमाइ'त्ति अन मकारस्थालाक्षणिकत्वात् सुब्ब्यत्ययाय 'दुमाणुसुवर्णादीनां'
प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां दुमादीनाम् अचित्तद्रव्याणामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु सन्ततिकर्मणोपलक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तमिश्रद्रव्या|पेक्षया भूयस्त्वख्यापनार्थम्, एतद्भूयस्त्वं च जीवेभ्यः पुद्गलानामनन्तगुणत्वात् , उक्तं च-"जीवा पोग्गल समया दब पएसा य पजवा चेव । थोवाऽणताणता विसेसमहिया दुवेऽणता ॥१॥" इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तमिति गाथार्थः ॥३॥ तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाह
मूले कंदे खंधे तया य सालेपवालपत्तेहि। पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ॥ ३२ ॥ व्याख्या- 'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा खावयवेन | ॥२३॥ १ जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाश्व पर्यायाश्चैव । तोका अनन्ता अनन्ता विशेषाधिकानि द्वावनन्तौ ॥ १ ॥
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~57