________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| ___ नियुक्ति: [२९]
ATM
प्रत
सूत्रांक ||१||
भवति धर्मः श्रोतुः सर्वस्सैकान्ततो हितश्रवणात् । बुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥१॥" 'मे' मम K विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्तः पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च ( उक्त
इति ), ततश्चालनावसरः, सा च सूत्रार्थगतदूषणात्मिका, “सुत्तगयमत्यविसयं व दूसणं चालणं मयं तस्स" इति
वचनात् , तत्र सूत्रचालना-संयोगस्यै विप्रमुक्तक्रिया प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी ?, अर्थचालना च GI'विनयं प्रादुष्करिण्यामी'ति प्रतिज्ञातम् , उत्तरत्र च 'आणाऽणिद्देसकरे' इत्यादिना 'सत्याहिं चवेडाहिं' इत्यादिना[४
च विपर्ययप्रतिपादनमपि दृश्यते, इति कथं न प्रतिज्ञाक्षितिः , प्रत्यवस्थान-शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह- “सहत्यन्नायाओ परिहारो पञ्चवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तवं तें विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेपक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वाच्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि कोऽपि सिद्धो भवति इति न सूत्र-I&
दोषो, नाप्यर्थदोपः, यतो यद् यल्लक्षणं तत्तद्विपर्ययाभिधान एव तलक्षणमक्लेशेन ज्ञातुं शक्यमिति अत्र विनयाभिप्रधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि "बयटककायछक मिसादिनाऽऽचार।१ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । २ संबन्धनसंयोगरूपं गुणमपेक्ष्येयं शङ्का, तस्य गुणत्वेन नाशात् स जहाति भिक्षुमिति निर्धारणात् । ३ शब्दार्थन्यायतः परिहारः प्रत्यवस्थानम् । ४ भिक्षोः । ५ गुणं संबन्धनसंयोगरूपं । ६ मातापित्रादेः संयोगिनः।
दीप
अनुक्रम
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~50~