________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -]/ गाथा ||१|| ___ नियुक्ति: [२९]
प्रत
सूत्रांक
उत्तराध्य. विशेष्यमाह-'भिक्षो रिति,अत्र च पचनपाचनादिव्यापारोपरमतः साधुर्भिक्षते तद्धर्मा चेत्यर्थे "सनाशंसभिक्ष उ"रिति अध्ययनम्
(पा०३-२-१६८) ताच्छीलिक उप्रत्ययः, अस्य च वर्तमानाधिकारविहितत्वेऽपि 'सज्ञाप्रकारास्ताच्छीलिका बृहद्वृत्तिः
इति भाष्यकारवचनाद्भिक्षशब्दत्रिकालविषयो यतिपर्यायः सिद्धो भवति, शेषविवक्षायां च षष्ठी, अथवा॥ १९॥'अणगारस्सभिक्खुणो' त्ति अखेषु भिक्षुरसभिक्षुः-जात्यायनाजीवनादनात्मीकृतत्वेनानात्मीयानेव मंहिणोऽन्नादि
भिक्षत इतिकृत्वा, स च यतिरेव, ततोऽनगारश्वासावखभिक्षुश्च अनगाराखभिक्षुस्तस्य, किमित्याह-विशिष्टो विविधो। वा नयो-नीतिनिया-साधुजनासेवितः समाचारस्तं, बिनमनं वा विनतं णीयं से गई ठाणं' इत्याथागमात्, द्रव्यतो नीचैत्तिलक्षणं प्रदत्वं भावतश्च साध्वाचारं प्रति प्रवणत्वं 'प्रादुष्करिष्यामि' प्रकटयिष्यामि, कथमिसाह-13 पूर्वस्य पश्चादनुपूर्व तस्य भाव इत्यर्थे "गुणवचनब्राह्मणादिभ्यः" (पा. ५-१-१२९) कर्मणि चेति प्य, तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद् गौरादिभ्यश्चे"ति (पा०४-१-४१) ङीष्यानुपूर्वी क्रमः परिपाटीतियावत् तया, द्वितीया तु 'छन्दोवैत् सूत्राणी'ति न्यायतः छान्दसत्वे 'सुपां सुपो भवन्तीति वचनात् तृतीयार्थे, 'शृणुत आकर्णयत श्रवणं प्रत्यवहिता भवत, यद्वा शृणु 'इहेति जगति जिनमते वा, व्याख्यायेऽपि शिष्याभिमुखीकरणमित्यर्थः । अनेन च परानखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति, तथा च वाचक:-"न
१ दुहावित्वाहिकर्मत्वेन गृहिणोऽन्नादेश्च कर्मत्वं । २ नीचैः शयां गति स्थानम् ॥ १॥ ३ यू ख्याख्यौ नदी (१-४-३) सूत्रे भाष्ये ।
SARKARA
दीप
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~49~