________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / गाथा ||८|| नियुक्ति : [२३५...]
उत्तराध्य.
अकाम
बृद्धृत्तिः ।
मरणाध्य.
॥२४५
प्रत सूत्रांक ||८||
सिखिजा, सिक्खियं ण णिरत्थयं । अट्टमट्टपसाएण, मुंजए गुडतुंचयं ॥१॥ तेण ताणि वडपत्ताणि अणट्ठाए छिद्दि
याणि, अच्छीणि पुण अट्ठाए पाडियाणि । दण्डमारभत इत्युक्तं, तक्किमसायारम्भमात्र एवावतिष्ठते इत्याहKI 'भूयगामति भूताः-प्राणिनस्तेषां ग्रामः-समूहस्तं विविधैः प्रकारैर्हिनस्ति-व्यापादयति, अनेन च दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८॥ किमसौ कामभोगानुरागेणैतावदेव कुरुते ? उतान्यदपीत्याह
____हिंसे बाले मुसावाई, माईल्ले पिसुणे सढे । भुंजमाणे सुरं मंस, सेयमेयंति मन्नइ ॥९॥ व्याख्या-हिंसनशीलो हिंस्रः अनन्तरोक्तनीत्या, तथैवंविधश्च सन्नसौ 'बालः' उक्तरूपो 'मृषावादीति अलीकभाषणशीलः, 'माइलेत्ति माया-परवञ्चनोपायचिन्ता तद्वान् 'पिशुनः' परदोषोद्घाटकः 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति, मण्डिकचौरवत् , अत एव च भुजानः 'सुरां' मा 'मांस' पिशितं 'श्रेयः' प्रशस्यतरमेतदिति मन्यते, उपलक्षणत्यात् भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुन'इत्यादि, तदनेन मनसा वचसा कायेन चासत्यत्वमस्योक्तमिति सूत्रार्थः ॥९॥ पुनस्तद्वक्तव्यतामेवाह- .
कायसा वयसा मत्ते, वित्ते गिडे य इत्थिसु । दुहओ मलं संचिणइ, सिसुनागुब्ब महियं ॥१०॥ १ शिक्षेत, शिक्षितं न निरर्थकम् । अट्टमप्रसादेन, भुज्यते गुडतुम्बकम् ॥ १॥ तेन तानि वटपत्राणि अनर्थाय छिद्रितानि, अक्षिणी पुनरर्थाय पातिते
55%2523454-%%*
दीप
।।२४५॥
अनुक्रम [१३६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~497