________________
आगम
(४३)
प्रत
सूत्रांक
||७||
दीप
अनुक्रम
[१३५]
उत्तराध्य.
बृहद्वृत्तिः
॥ २४४॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||७|| निर्युक्ति: [२३५...]
अध्ययनं [ ५ ],
कर्मफलभुजो हि जन्तवः, स चैवं कामभोगेषु उक्तरूपेषु अनुरागः - अभिष्वङ्गः कामभोगानुरागः - तेन 'क्लेशम्' इह परत्र च विविधवाधात्मकं 'सम्प्रतिपद्यते' प्राप्नोतीति सूत्रार्थः ॥ ७ ॥ यथा च कामभोगानुरागेण क्लेशं संप्रतिपद्यते तथा वक्तुमाह
तओ दंडं समारभत, तसेसुं धावरेसु य । अट्ठाए य अणट्टाए, भूयगामं विहिंसइ ॥ ८ ॥ व्याख्या- 'तत' इति कामभोगानुरागात् 'से' इति स धाष्टवान् दण्ड्यते संयम सर्वखापहरणेनात्मा अनेनेति दण्डो-मनोदण्डादिस्तं 'समारभते' प्रवर्तत इति, केषु ? - त्रस्यन्ति-तापाद्युपतप्तौ छायादिकं प्रत्यभिसर्पन्तीति त्रसाः- द्वीन्द्रियादयस्तेषु तथा शीतातपाद्युपहता अपि स्थानान्तरं प्रत्यनभिसर्पितया स्थानशीलाः स्थावरास्तेषु च | अर्थः- प्रयोजनं वित्तावाल्यादिः तदर्थमर्थाय चस्य व्यवहितसम्बन्धत्वात् अनर्थाय च - यदात्मनः सुहृदादेव नोपयुज्यते, ननु किमनर्थमपि कचिद्दण्डं समारभते, एवमेतत् तथाविधपशुपालवत्, तत्र सम्प्रदायः - यथैकः पशुपालः प्रतिदिनं मध्याह्नगते रवौ अजासु महान्यग्रोधतरुं समाश्रितासु तत्थुताणतो णिविण्णो वेणुविदलेण अजोद्गीर्णकोलास्थिभिः तस्य वटस्य पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं तेन स बटपादपः प्रायसछिद्रपत्रीकृतः, अन्नया तत्थेगो रायपुत्ती दातियघाडितो तच्छायसमस्सितो पेच्छए य तस्स वडस्स सर्वाणि पत्राणि छिद्रितानि, तो तेण सो १ तत्रो शानको निविष्ट वेणुविदलेन, अन्यदा तत्रैको राजपुत्रो दायादधाटितः तच्छायासमाश्रितः प्रेक्षते च तस्य वदस्य, ततस्तेन स
Jam Euston deman
For the Ody
अकाम
मरणाध्य.
~ 495~
॥२४४॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः