________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [--1 / गाथा ||१३...|| नियुक्ति: [२३१]
उत्तराध्य.
बृहद्वृत्तिः
64-%
मरणाध्य.
प्रत सूत्रांक
॥२३९॥
%
1
||१३||
%%
-0
मरणे अणंतभागो इकिके मरइ आइमं मोत्तुं । अणुसमयाई नेयं पढमचरिमंतरं नत्थि ॥ २३१॥ | अकाम1 व्याख्या-'मरणे' प्रागुक्तरूपे अनन्तभाग एकैकस्मिन् म्रियते, किं सर्वस्मिन्नपि ? नेत्याह-'आदिमम्' आवीचि
मरणं, तस्यैवाद्यत्वात् , 'मुक्त्वा ' अपहाय, इयमत्र भावना-शेषमरणखामिनो हि सर्यजीवापेक्षया अनन्तभाग एवेति तेवनन्तो भागो नियत इत्युच्यते, आवीचिमरणखामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इतिकृत्वाऽनन्तभागहीनाः सर्वे जीवा नियन्ते इत्युच्यते । उक्तं कतिभागो म्रियते एकैकस्मिन्निति द्वारम् , अधुनाउनुस-II मयद्वारमाह-'अणुसमय'त्ति समयं समयमनु अनुसमयं, वीप्सायामव्ययीभावः, ततश्चानुसमय-सततम् , 'आदि प्रथममावीचिमरणं 'ज्ञेयम्' अवबोद्धव्यं, यावदायुस्तस्य प्रतिपादनात् , शेषाणां त्वायुपोऽन्त्यसमय एवैकत्र भावादनुसमयतानभिधानं, बहुसमयविषयत्वादनुसमयतायाः, तथा च वृद्धव्याख्या-"पढमे जाय आउं धरइ सेसाणं एगसमयं जहि मरई" न च 'मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्चेष्टताया एवाभिधानात् , मरणस्य तु तत्राप्यायुखुटिसमय एव सद्भावात् , तुः पूरणे । गतमनुसमयद्वारम् , इदानीं सान्तरद्वारमाह-तत्र
॥२३९॥ प्रथमचरमयोरन्तरं-व्यवधानं 'नास्ति' न विद्यते, प्रथमस्यावीचिमरणस्य सदा सम्भवात् , चरमस्य भवापेक्षया केवलिमरणस्य पुनर्भरणाभावादिति भाव इति गाथार्थः ।। २३१ ॥ शेषाणामपि किमेवमित्याह
१ प्रथमं यावदायुर्धारयति शेषाणामेकसमयो यत्र प्रियते
8
-2
दीप अनुक्रम [१२८]
-2
-2
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~485