________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [७], मूलं [--1 / गाथा ||१३...|| नियुक्ति: [२२७-२२९]
अकाम
मरणाध्या
प्रत सूत्रांक
||१३||
उत्तराध्य- प्रक्रमात् सुब्व्यत्ययाचात्मप्रदेशेषु, आत्मप्रदेशो केंकैकस्तत्प्रदेशैरनन्तानन्तैरावेष्टितः संवेष्टितः, तथा च वृद्धव्याख्या
इदाणि पदेसग्गं-अणंताणंता आउगकम्मपोग्गला जेहिं एगमेगो जीवपएसो आवेढिय परिवेढितो, इति गाथार्थः बृहह्वात्त ॥२२६ ॥ सम्प्रति कति नियन्ते एकसमयेनेतिद्वारमाह॥२३७॥ दुन्नि व तिन्नि व चत्तारि पंच मरणाइ अवीइमरणंमि। कइमरइ एगसमयसि विभासावित्थरं जाणे॥२२७॥
सवे भवत्थजीवा मरति आबीइ सया मरणं । ओहिं च आइअंतिय दुन्निवि एयाइ भयणाए ॥ २२८ ॥ ओहिं च आइअंतिअ वालं तह पंडिअंच मीसं च। छउमं केवलिमरणं अन्नुन्नेणं विरुज्झंति ॥ २२९ ॥
व्याख्या-द्वे वा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमाKA देकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीति शषः, अनेन चास्य सततापस्थितत्वमेतदविवक्षया च तयादि
भेदपरिकल्पनेत्याह, कति म्रियन्त एक समये । इति चतुर्थद्वारस्य विशेषेण भाषणं विमाषणं विभाषा-व्याख्या |विविधैयों प्रकारेभीषणं विभाषा-भेदाभिधानं तया विस्तर:-प्रपञ्चतं विस्तरं जानीहि जानीयाद्वा, निगमनमेतत् । प्रस्तुतमेवार्थ प्रकटयितुमाह-'सर्वे' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह-'भवस्थजीवाः' भवन्त्यस्मिन् कम्मे-४ १ इदानी प्रदेशाप्रम्--अनन्तानन्ता आयुःकर्मपुला यैरेकैको जीवप्रदेश आवेष्टितः परिवेष्टितः
दीप अनुक्रम [१२८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~481