________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-] / गाथा ||१३...|| नियुक्ति: [२२४]
प्रत सूत्रांक
||१३||
उत्तराध्य.
लिनः-उत्पन्नकेवलाः सकलकर्मापुद्गलपरिशाटतो म्रियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशः प्राग्वदिति गाथार्थः अकाम
॥ २२३ ॥ साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाहबृहद्वृत्तिः गिद्धाइभक्खणं गिद्धपिट उब्बंधणाइ वेहासं । एए दुन्निवि मरणा कारणजाए अणुण्णाया ॥ २२४ ॥
मरणाध्य. ॥२३४॥
| व्याख्या-'गृद्धाः' प्रतीतास्ते आदियेषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्वादात्मनः तदनिवारणादिना तद्भक्ष्यकरिकरमादिशरीरानुप्रवेशेन च गृधादिभक्षणं, तत् किमुच्यत इत्याह-'गिद्धपिट्टत्ति गृप्रैः स्पृष्ट-स्पर्शनं यस्मिस्तद्धस्पृष्टम् , यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणस्यादुदरादि च मर्तुर्यस्मिंस्तद्ध्रपृष्ठम् , स खलक्तकपूणिकापुटप्रदानेनाप्यात्मानं गृप्रादिभिः पृष्ठादौ भक्षयतीति, पश्चानिर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया । कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम् , 'उबंधणाइ वेहासंति' उत्-ऊवं वृक्षशाखादौ वन्धनमुन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्वन्धनादि 'वेहास'न्ति प्राकृतत्त्वाद्यलोपे बहायसम् ,उद्धस्य हि विहा
यस्पेव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह-एवं गृप्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायसिकेऽन्तर्भावः, सत्य- २३४॥ हमेतत् , केवलमल्पसत्त्वैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः, ननु-"भावियजिणवयणाणं ममत्सरहि। याण पत्थि हु बिसेसो । अत्ताणमि परमि य तो बजे पीडमुभएवि ॥१॥" इत्यागमः, एते चानन्तरोक्त मरणे
१ भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १॥
दीप अनुक्रम [१२८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~475