________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [२९]
अध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१८॥
प्रत सुत्रांक ||१||
शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम एवेति तत्रैव वक्ष्यते । नन्वेवमस्थानमिदमस्येति कस्मादिहोद्देशः? उच्यते, नियुक्त्यनुगममात्रसामान्यात् , तदुक्तम्-" संपइ सुत्तप्फासियनिजुत्ती जं सुयस्प बक्खाणं । तीसेऽवसरो। सा पुण पत्तावि ण भण्णए इहई ॥ १ ॥ किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्तो । सुत्ताणुगमो वोच्छं| होही तीस तया भाचो ॥ २॥ अत्थाणमियं तीसे जइ तो सा कीस भण्णई इहयं । सा भण्णइ निज्जुत्तीमेतसामपणओ नवरं ॥ ३॥" साम्प्रतं सूत्रानुगमः, तत्रालीकोपघातजनकत्वादिदोषरहितं निर्दोषसारत्वा(बत्त्या)दिगुणान्वितं सूत्रमुचारणीयं, तवेदम्संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि आणुपुत्विं सुणेह मे ॥१॥
अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोच्चारणं संहिता, सा चानुगतव, सूत्रानुगमस्य तद्रूपत्वात् , तथा चाह-"होइ कयत्थो वोत्तुं सपयच्छेयं सुर्य सुयाणुगमो"ति । पदं तु नामिकनपातिकादि खधि| १ सम्पति सूत्रस्पर्शकनियुक्तियत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्ताऽपि न भण्वते इह । १ । किं १ येनासति सूत्रे कस्य सका तस्मात् यदा क्रमप्राप्तः । सूत्रानुगमो वक्ष्यते तदा भविष्यति तस्या भावः ॥२॥ अस्थानमिदं तस्या यदि तदा सा किं भण्यतेऽत्र । सा भण्यते नियुक्तिमात्रसामान्यतो नवरम् ॥ ३॥२ भवति कृतार्थ उक्त्वा सपदकाछेदं सूर्य सूत्रानुगमः ।
दीप
अनुक्रम
44-6-945
॥
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~47