________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [१९२]
बृहद्वृत्तिः
प्रत सूत्रांक ||१||
उत्तराध्य देहाभावेऽवि तो परभवो सो । चुतिसमए उण देहो न विग्गहो जइ स को होउ ॥८॥ इदाणि अंतरं- असंस्कृता.
संघायंतरकालो जहण्णयं खुड्यं तिसमऊणं । दो विग्गइंमि समया तइयो संघायणासमओ ॥९॥ तेहूर्ण खुडभव है।
परिउ परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विण्णेओ ॥१०॥ इदाणि संघायपरिसार्डतरं-उम-12I ॥१९॥ सयंतरं जहणं समओ णिबिग्गहेण संघाए । परमं सतिसमयातिं तेत्तीसं उदहिणामाई॥११॥ अणुभविउं देवा
दिसु तेत्तीसमिहागयस्स ततियंमि। समए संघाययतो दुविहं साडतरं वोच्छं ॥ १२॥ खुड(डा)गभवग्गहणं जहण्णमु
कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुषकोडी य॥१३॥ आह-इह क्षुल्लकमवग्रहणं पूर्णमौदारिकसवेंशा-1 टियोर्जघन्यमन्तरमुक्तं, तब 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः १, उच्यते, निश्चयनयमतमिदं 'परभवपढमे साडोंति, स शुत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्प
१ देहाभावेऽपि ततः परभवः सः । च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ॥ ८॥ इदानीमन्तर-संघातान्तरकालो बाजधन्यं शुल्कस्त्रिसमयोनः । द्वौ विमहे समयौ तृतीयः संघातनासमयः ॥९॥ तैरूनं श्रुतकभवं धृत्वा परभवमविप्रहेण वा । गत्या ॥१९९॥
प्रथमसमये संघातयतः स विशेयः॥१०॥ इदानी संघातपरिशाटान्तरम्-उभयान्तर जघन्य समयो निर्विग्रहेण संधाते । परमं सत्रिसमयास्त्रयस्त्रिंशदुधयः ॥ ११ ॥ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ १२ ॥ MIक्षुलकभवग्रहणं जघन्यमुत्कृष्टं च त्रयविंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी च ॥ १३ ॥
दीप
अनुक्रम [११६]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~406