________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [१९२]
प्रत सूत्रांक ||१||
उत्तराध्य. वत्सेव, कालान्तरादि त्रयाणामित्यस्यायमर्थः-त्रयाणां सहातनापरिशाटनोभयेषां काल:-कियत्काल सखातना परि- असंस्कृता.
शाटनोभयं चेत्येवमात्मकः अन्तरं च सवातनायाः सकृदबासौ पुनः कियता कालेनावासिरेवंरूपम् , एवं परिशाटनाया बृहद्वृत्तिः
उभयस्य च, आदिशब्दात सादित्वानादित्वे च. किमित्याह-'यथैवेति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने ॥१९॥ निर्दिष्टा' इति आपत्वात् निर्दिष्ट प्रतिपादितमिति गाथार्थः ॥ १९२ ॥ एतचातिदिष्टमपि नियुक्तिकृता विनेया
नुग्रहार्थं सम्प्रदायत उच्यते, स चायम्एयोणि तिन्निवि करणाणि कालतो मग्गिजंति-तत्थोरालियसंघायकरणं एगसमइयं, जं पढमसमओववन्नगस्स,
जहा तेल्ले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उबवजंतो पढमे समये गेण्हति ओरालियसरीतपाओग्गाई दबाई, न पुण मुंचति किंचियि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति, मज्झिमकाले किंचि गेण्हड किंचि मुंचति, जहणणेणं खुडागं भवग्गहणं तिसमऊणं, उकोसेणं तिन्नि पलिओवभाई |
१ एतानि श्रीण्यपि करणानि कालतो मृग्यन्ते-तत्रौदारिकसंघातकरणमेकसामयिकं, यत्प्रथमसमयोत्पन्नस्य, यथा सैलेऽवगाहकः क्षिप्तस्त- ॥१९॥ है प्रथमतयाऽऽदत्ते, एवं जीवोऽपि उत्पद्यमानः प्रथमे समये गृह्णाति औदारिकशरीरप्रायोग्याणि द्रव्याणि, न पुनर्मुश्चति किञ्चिदपि ।
परिशाटनाऽपि समयः(म्), मरणकालसमये एकान्ततो मुञ्चति न गृहाति, मध्यकाले किञ्चिद्हाति किश्चिन्मुञ्चति, जघन्येन क्षुहकभवग्रणं त्रिसमयोनम् , उत्कृष्टेन त्रीणि पल्योपमानि
दीप
अनुक्रम [११६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~404