________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [१९१]
प्रत
सूत्रांक ||१||
करणानि-अवस्थान्तरापादनानि इन्द्रियकरणानि, तानि च 'उपघातविशुद्धितः' उपघातात् विशुद्धेव भवन्ति, तत्रोपघाताद्विषाद्यभ्यवहारतोऽन्धवधिरताचापादनानि विशुद्धितच ब्राह्मीसमीराअनादिना स्पष्टताद्यापादनान्य-II त्तरकरणं भवति, पठ्यते च-इंदियकरणं च तह'त्ति अत्र चैकवचनान्ततया सर्व व्याख्येयमिति गाथार्थः ॥ १९१॥ अथवाऽन्यथा करणमुच्यतेसंघायणपरिसाडणउभयं तिसु. दोसु नस्थि संघाओ। कालंतराइ तिण्हं जहेव सुत्तमि निविद्रं ॥१९॥
व्याख्या-'संघायणे ति संहन्यमानानां-संयुज्यमानानामौदारिकादिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदापात्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वत्तेनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परि:-समन्ताच्छटता-४
पृथग्भवतामौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्चच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभावभिहितायवयवावस्येति उभयं-सङ्घातनापरिशाटनाकरणं । किमिदं त्रयमपि पञ्चखप्यौदारिकादिषु अथान्यथेत्याहत्रिष्वाधेपु, किमुक्तं भवति ?-औदारिकवैक्रियाहारकेपु, 'द्वयोः' तैजसकार्मणयोः, किमित्याह-'नास्ति' न विद्यते, द कोऽसौ ?-सङ्घातः, तदभावाच सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततसतापिकाप्र
क्षिप्तापूपवत् तैलसरशानौदारिकादिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादानसम्भवः, अनादिसंहतिमत्वात्तयोः, परिशाटना तु शैलेशीचरमसमये, प्रतिसमयं सचातनापरिशाटनोभयं च सम्भ
दीप
S
अनुक्रम [११६]
Palanmiorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~4030