________________
आगम
(४३)
प्रत
सूत्रांक
||१९||
दीप
अनुक्रम [११४]
उत्तराध्य.
वृत्तिः !!!
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) अध्ययनं [३], मूलं [--] / गाथा ||१९|| निर्युक्तिः [१७८...]
भोच्चा माणुस्सए भोष, अप्पडिरूवे अहाउयं । पुद्धिं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥ १९ ॥ (सूत्रम्) व्याख्या -' भुक्त्वा ' आसेव्य 'मानुष्यकानू' मनुष्यसम्बन्धिनः भुज्यन्त इति भोगाः मनोज्ञशब्दादयस्तान्, | अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्य मे पामित्यप्रतिरूपाः तान्, 'यथायुः' आयुषोऽनतिक्रमेण पूर्व-पूर्वजजन्मविशुद्धो निदानादिरहितत्वेन 'सद्धर्मः (र्मा)' शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच्च 'धर्मादनिच् केवलादिति ( पा० ५-४-१२४ ) इत्यनिच् भवति, 'केवलाम्' अकलङ्कां 'बोधिं' जिनप्रणीतधर्म्मप्राप्तिलक्षणां 'बुद्धा' | अनुभूय प्राप्येतियावत् ॥ १९ ॥ ततोऽपि किमित्याह---
चउरंगं दुल्लभं मच्चा, संजमं पडिवज्जिया । तवसा धुतकम्मंसे, सिद्धे भवति सासए ॥२०॥ तिबेमि (सूत्रम्)
व्याख्या - चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितस्वरूपां 'दुर्लभ' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतम्- अपनीतं, कम्मंसित्ति - कार्म्मरन्थिकपरिभाषया सत्कर्मानेनेति धुतकर्माशः, तदपनयनाच बन्धादीनामप्यर्थतोऽपनयनमुक्तमेव यद्वा धुताः कर्म्मणोऽंशा-भागा येन स तथाविधः किमित्याह - सिद्धो भवति, स च किमाजीविकमत परिकल्पितसिद्धवत् पुनरिति उत नेत्यत आह- 'शाश्वतः शश्रद्भवनात् शश्रद्भवनं च पुनर्भवनिबन्धनकर्म्मबीजात्यन्तिकोच्छेदात्, तथा चाह - "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ १ ॥ "
Education Inational
For Party
चतुरङ्गीया
ध्ययनम्
३
~385~
॥१८८॥
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः