________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [-1 / गाथा ||१४-१५|| नियुक्ति: [१७८...]
C
प्रत
सूत्रांक
||१४
-१५||
उत्तराध्य.
पमस्थितित्वात् , तत्रापि च तेषामसङ्खयेयानामेव सम्भवात् , एवं वर्षशतान्यपि बहूनि, पूर्ववर्षशतायुषामेव चरण-18 चतुरङ्गीया बृहहृत्तिः योग्यत्वेन विशेषतो देशनीचिसमिति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ १४-१५ ॥ तत्किमेषामेतावदेव ध्ययनम्
फलमित्याशङ्कयाह॥१८७॥
तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया। उति माणुसंजोणिं, से दसंगेऽभिजायइ॥१६॥(सूत्रम्) ४ व्याख्या-तत्र' तेषूक्तरूपोत्पत्तिस्थानेषु स्थित्वा' इत्यासित्वा 'यथास्थानम्' इति यद्यस्य खानुष्ठानानुरूपं दायदिन्द्रादिपदं तस्मिन् यक्षाः 'आयुःक्षये' खजीवितावसाने 'च्युताः' भ्रष्टाः 'उबेन्ति'त्ति उपयन्ति मनुषाणामियं ,
मानुषी तां योनिम्' उत्पत्तिस्थानं, तत्र च 'से' इति स सावशेषकुशलकर्मा कधिजन्तुः दशाङ्गानि भोगोपक-12
रणानि वक्ष्यमाणान्यस्येति दशाङ्गः अभिजायते, एकवचननिर्देशस्तु विसदृशशीलतया कश्चिदशाः कश्चिन्नवाहादिदूरपि जायत इति वैचित्र्यसूचनार्थः, यद्वा 'से' इति सूत्रत्वात् तेषां दशानामझानां समाहारो दशाङ्गी, प्राकृतत्वाच पुंसा निर्देशः, 'अभिजायते' उपभोग्यतयाऽऽभिमुख्येनोत्पद्यत इति सूत्रार्थः ॥ १६ ॥ कानि पुनर्दशाज्ञानीत्याहखित्तं वत्थु हिरपणं च, पसवो दासपोरुसं। चत्तारि कामखंधाणि, तत्थ से उववजह ॥१७॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वणवं । अप्पायके महापन्ने, अभिजाय जसो बले ॥१८॥ (सूत्रम्)|॥ १८७॥
दीप अनुक्रम [१०९-११०]
CESCROSECRECRUCACY
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~3830