________________
आगम (४३)
प्रत
सूत्रांक
||९||
दीप
अनुक्रम [१०४]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः)
अध्ययनं [३],
मूलं [--] / गाथा ||९||
निर्युक्तिः [१७८...]
शब्दस्य गम्यमानत्वात् लब्ध्वापि - अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद्धर्म्मविषयैव 'परमदुर्लभा' अतिशयदुरापा कुतः पुनः परमदुर्लभत्वमस्या इत्याह- 'श्रुत्वा' आकर्ण्य न्यायेन चरति प्रवर्त्तते नैयायिकः, न्यायोपपन्न इत्यर्थः, तं 'मार्गम्' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परि इति सर्वप्रकारं 'भस्स' ति भ्रश्यन्ति - च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्राप्तमप्यपैति तचिन्तामणिवत् परमदुर्लभमेवेति भावः । इहैव केचिन्निवक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त (प्यस्ति ) इति सूत्रार्थः ॥ ९ ॥ एतत्त्रया वातावपि संयमवीर्यदुर्लभत्वमाह
सुई च लङ्कं सद्धं च वीरियं पुण दुलहं । बहवे रोयमाणाऽवि, णो य णं पडिवज्जइ ॥ १० ॥ (सूत्रम् )
व्याख्या - श्रुतिं चशब्दान्मनुष्यत्वं च 'लदुंति प्राग्वलच्ध्यापि श्रद्धां च वीर्य प्रक्रमात् संयमविपर्य, पुनःशच्द्रस्य विशेषकत्वाद्विशेषेण दुर्लभं यतः बहवः नैक एव रोचमाना अपि न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेलपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'ण' मिति वाक्यालङ्कारे अथवा 'णो य ण'न्ति सूत्रत्वान्नो एतं 'पडिवजति'त्ति तत एव प्रतिपद्यन्ते चारित्रमोहनीय कम्र्मोदयतः, सत्यकिश्रेणिकादिवन्न कर्तुमभ्युपगच्छन्तीति सूत्रार्थः ॥ १० ॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
Education Intational
For Patenty
www.lincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~378~