________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३], मूलं [-1 / गाथा ||८|| नियुक्ति: [१७८...]
प्रत सूत्रांक
||८||
उत्तराध्य.
६ द्धारयति ततः स्मृतो धर्मः॥२॥” तस्य-एवमन्वर्थनासो धर्मस्य 'दुर्लभा दुरापा प्रागुक्तालस्वादिहेतुतः, सच- चतुरङ्गीया
'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानक चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण ध्ययनम् बृहद्वृत्तिः
दृष्टः ॥१॥' इत्यादिसुगतादिकल्पितोऽपि स्याद् अप्तस्तदपोहायाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते' अङ्गीकुर्वन्ति तपः ॥१८॥ अनशनादि द्वादशविधम् 'क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैपा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसन-18
शीलताम् , अनेन च प्रथमत्रतमुक्तम् , एतच शेषप्रतोपलक्षणम् , एतत्प्रधानत्वात्तेषाम् , एतद्वृत्तितुल्यानि हिं शेषतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्थापि यतिधर्मास्याभिधानम् , इह च यद्यपि श्रुतेः शान्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधान, तस्या अपि तदर्थत्वादिति, स एव यच्छब्देन है परामृश्यते, अथवा काका नीयते-'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृति नाश्रुत्वा 'सुच्चा जाणति कलाएं,
सोचा जाणति पावगं' इत्याचागमात् , तत एवमतिमहार्थतया दुरापेयमिति सूत्रार्थः ॥८॥ श्रुत्सवाप्तावपि श्रद्धादुल्लेभतामाहआहश्च सवणं लड़े, सद्धा परमदुल्लहा । सोच्चा णेयाउयं मग्गं, बहवे परिभस्सइ ॥९॥ (सूत्रम्) |
॥१८॥ | व्याख्या-'आह' इति कदाचित् 'श्रवणम्' प्रक्रमाद्धाकर्णनम्, उपलक्षणत्वान्मनुष्यत्वं च लब्ध्वेति, अपि
१ श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम्
दीप अनुक्रम [१०३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~377