________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७६]
प्रत
सूत्रांक ||४६||
तत्रस्थमेव तत् । सर्वत्र वेदनाहेतुः, कर्म सर्वत्रगं ततः ॥ १॥ प्रयोगच-यत्र यद्वेदनानिमित्तं कर्म तत्रस्थमेव तद् , अन्यथा दर्शितन्यायेनातिप्रसाद, वेदनाहेतुश्च सर्वत्रात्मप्रदेशेषु कर्म इत्याद्याचार्योकं तेणे गंतूण सिहं, एत्तिय भणियं आयरिएहि, एवं पुणरवि सो संलीणो अच्छइ, समप्पर ततो खोभेहामि । अन्नया णवमे पुबे पञ्चक्खाणे साहूणं जावजीवाए तिविहं तिविहेण पाणातिवायं पञ्चक्खामि, एवं पञ्चक्खाणं वणिज्जइ, ताहे सो भणति|अवसिद्धंतो, ण होति एवं पुण, कहं कायचं ?, सुणेह-. | पच्चक्खाणं सेयं अपरिमाणेण होइ कायवं । जेसिं तु परीमाणं तं दुद्रं होई आसंसा ॥ १७७॥
व्याख्या-सवं पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, एवं सवं आवकहियं, किं निमित्तं परिमाणं न कीरति !, जो सो आसंसादोसो सो णियत्तितो भवति, जावजीवाए पुण भणतेण परिमाणेण अभुवगयं भवति, जहाऽहं हणिस्सामि पाणाई, एतनिमित्तं अपरिमाणाए काय ॥ स चैवं वदन्विन्ध्येनाभिदधे-यथाऽयं
तेन गत्वा शिष्टम्-एतावत् भणितमाचाथैः, एवं पुनरपि स सलीनस्तिष्ठति, समाप्यतां ततः क्षोभयिष्यामि । अन्यदा नवमे पूर्वे प्रत्याख्याने साधूनां यावनीवतया त्रिविधं त्रिविधेन प्राणातिपातं प्रत्याख्यामि, एतत् प्रत्याख्यानं वर्ण्यते, तदा सभणति-अपसिद्धान्तः, न भवत्येवं पुनः, कथं कर्तव्यं ?, Nणुत । सर्व प्रत्याख्यामि प्राणातिपातमपरिमाणतया त्रिविधं त्रिविधेन, एवं सर्व चावकथिकं, किं निमित्तं परिमाणं न क्रियते', यः स आशंसादोषः स निवत्तितो भवति, यावनीवतया पुनर्भणता परिमाणेनाभ्युपगतं भवति, यथाऽहं हानिच्यामि प्राणादीन् , एतन्निमित्तमपरिमाणेन कर्त्तव्य
SAXAXESS
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~360