________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७६]
*%
x
प्रत सूत्रांक ||४६||
-
%*
-१०
उत्तराध्य. तत्किं यत्रैव स्थितं तत्रैव वेदनानिवन्धनमुतान्यत्रापि ?, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैतदयस्थितमित्यन्तः साता-पितु बृहद्वृत्तिः
दिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिबन्धनं तर्हि किं नैकात्मस्थितं सर्वात्मखपि!, उक्तं च-"जइ वापिस विभिन्नदेसंपि वेयणं कुणइ कम्ममेवं ते । कह अन्नसरीरगयं ण वेयणं कुणति अन्नस्स? ॥१॥" तथा च कृतनाशाक॥१७५॥
ताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निबन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारित्वातस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तर्हि न कशकतुल्यता, तस्य बहिरेव नियतत्वात् , युगपदुभयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहिःस्थमन्तःसञ्चारितया वेदनाहेतुरेवमन्तःस्थितं बहिःसञ्चारितया तद्धेतुरिति विपर्ययकल्पनाऽपि किं न ?, नियामकाभावात् , सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरा-४
नुवृत्तिः, तदुक्तम्-"णे भवंतरमण्णेई सरीरसंचारतो तदणिलो च"त्ति, किञ्च-काञ्चनोपलयोरपि पृथग्भायोऽस्ति । ६वा न था ?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात्, अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन
स्पृष्टमात्रता तथा जीवकर्मणोरपि स्यात्, न च काञ्चनसत्व तत्र पूर्व नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यन्नास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्पेत्यनुमानतश्च तत्सिद्धेः, ततश्च–'यत्र यवेदनाहेतुः, कर्म ॥१७५।।
१ यदि वाऽपि भिन्नदेशमपि वेदनां करोति कर्म एवं ते । कथमन्वशरीरगतं न वेदनां करोयन्यस्य ? ॥ १ ॥२ न भवान्तरमन्वेति द शरीरसञ्चारतस्तदनिल इव ।
6
4-
***%
दीप अनुक्रम [९५]]
%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~359