________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [१७४]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
रासी, अज्जो ! असम्भावो तित्थयराण य आसायणा, तहावि ण पडिवज्जति, एवं सो आयरिएहिं समं संपलग्गो, ताहे आयरिया रायडलं गया, भांति - तेण मम सीसेण अवसिद्धंतो भणितो, अम्हं दुवे चेव रासी, इयाणिं सो विपडिवण्णो, तो तुन्भे अम्हं वायं सुणेज्जाह, तं पडिसुणंति, तत्थ रायसभाए मज्झे रण्णो पुरतो आवडियं ॥ ततस्तं श्रीगुप्तगुरुरवोचत् - भद्राभिधत्व, प्रत्युवाच - 'यस्मादजीववज्जीवान्नोजीवोऽपि विभिद्यते । तथैवाध्यक्षगम्यत्वादस्तु राशिश्रयं ततः ॥ १ ॥ प्रयोगश्च - यद्यतो विलक्षणं तत्ततो भिन्नं, यथा जीवादजीयो, विलक्षणश्च जीवान्नोजीवः, ततश्च जीवाजीवौ द्वौ नोजीवश्चेति राशित्रयसिद्धिः, गुरुराह— असिद्धोऽयं हेतुः, यस्माज्जीवन्नोजीवस्य वैलक्षण्यं लक्षणभेदेन देशभेदेन वा १, न तावलक्षणभेदेन जीवलक्षणानां स्फुरणादीनां त्वदभिमते नोजीवेऽपि जीवदेशे गृहलोकि (कोलि) कात्रुटितपुच्छा दावभेदेन दर्शनात्, नापि देशभेदेन स हि जीवात् पृथग्भावे भवेदन्यथा वा १, यदि पृथग्भावे स किं विश्रसातः प्रयोगतो वा १, विश्रसातश्चेत् पुद्गलानामिव नोजीवानां स्वतबटनविचन धर्मत्वेनान्यसम्बन्धि
१ राशयः, आर्य ! असद्भावः तीर्थकराणां पाशातना, तथापि न प्रतिपद्यते, एवं स आचार्यैः समं संप्रलनः, तदा आचार्या राजकुलं गताः, भणन्ति तेन मम शिष्येणापसिद्धान्तो भणितः अस्माकं द्वावेव राशी, इदानीं स विप्रतिपन्नः, ततो यूयमस्माकं वादं शृणुव, तत् प्रतिशृणोति तत्र राजसभाया मध्ये राज्ञः पुरत आपतितं
Education intol
For Fans Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~348~