SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७४] उत्तराध्य. बृहद्वृत्तिः प्रत सूत्रांक ||४६|| 4%CARXNE मुर्यद, तेहिं विच्छुएहिं हएहिं पच्छा सप्पे मुयइ, ताहे तेर्सि पडिघायए णउले मुयति, ताहे उंदरे तेसिं मजारे, चतुरङ्गीया ध्ययनम् ताहे मिगे तेसिं वग्घे, ताहे सूयरे तेर्सि सिंहे, ताहे कागे तेसिं उलूगे, ताहे पोयार्गि, पोयागी सउलिया, तीसे | संपाती-ओलावी, एवं जाहे ण तरइ ताहे गद्दभी मुका, तेण य सा रयहरणेण आहया, ताहे तस्सेब परिवायगस्सा ३ उरि छरित्ता गया, ताहे सो परिचायगो हीलिजंतो णिच्छूढो, एवं सो तेणं परिवायगो पराजितो, ताहे आगतो आयरियस्स सगासे, आलोएइ, ताहे आयरिएहिं भणियं-कीस ते उहिएण ण भणियं –णस्थि तिन्नि रासी, एयस्स बुद्धिं परिभूय मए पण्णविया, ता इयाणिपि गंतु भणादि, सो णेच्छति, मा उम्भावणा होहित्ति ण पडिसुणेइ, पुणो पुणो भणिओ भणइ-को व एत्थ दोसो, किं च जायं? जद तिण्णि रासी भणिया, अस्थि चेव तिन्नि १ मुथति, श्चिकेषु हतेषु पश्चात् सर्पान मुञ्चति, तवा तेषां प्रतिघाताय नकुलान् मुञ्चति, तदा मूषकान तेषां मार्जारान , तदा मगान् तेषां व्याघ्रान , तदा शुकरान तेषां सिंहान , तदा काकान् तेषामुलूकान , तदा शकुनिकाः, (पोताक्यः शकुनिकाः ) तास उल्ला(उला)वकान् , एवं यदा न शक्रोति तदा गर्दभी मुक्ता, तेन च सा रजोहरणेनाहता, तदा तस्यैव परिव्राजकस्योपरि हदित्वा गता, तदा स परित्राट् हील्यमानो निष्काशितः, एवं स तेन परिवाद पराजितः, तदा आगत आचार्यस्य सकाशे, आलोचयति, सदा आचार्यभणितं- ॥१६५ कथं त्वयोत्तिष्ठता न भणितं-न सन्ति त्रयो राशयः, एतस्य बुद्धिं परिभूय मया प्रज्ञापिताः, तत् इदानीमपि गत्वा भण, स नेच्छति, मा अपभ्राजना भूदिति न प्रतिशृणोति, पुनः पुनर्भणितो भणति-को वाऽत्र दोषः १, किं च जातं? यदि त्रयो राशयो भणिताः, सन्त्येव त्रयो दीप अनुक्रम [९५]] wwwjandiarary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~347
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy