________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६९]
प्रत
सूत्रांक ||४६||
सवेवि पडिवन्ना-एचिरं कालं असंजतो वंदिओत्ति, ताहे अश्वत्तभावं भाति, जहा सर्व अवत्तं भणेजाह, संजतोऽपि वा देवोऽवि वा, मा मुसावाओ भयेजा असंजयवंदणं च, जहा तुम मम ण पत्तियसि. जह संजतो ण वा, तुमंपि एवं भाणियचो, एवं संजती देवी वा, एवं विभासा । एवं ते असम्भावेणं अप्पाणं परं उभयं च बुग्गा-4 हेमाणा विहरंति । अनुशासितुमारब्धाश्च स्थविरैः-यथा देवानांप्रिया । इदं युष्माकमाकूर्त-यस्मान्न शक्यते का, कचिज्ज्ञानेन निश्चयः। तस्मादब्यक्तमेवास्तु, वस्तुतत्त्वाविनिश्चयात् ॥१॥ प्रयोगश्च यत् ज्ञानं न तनिश्चयकारि, यथेद-18 माचार्यगोचरं ज्ञानं, ज्ञानं चेदं यत्यादिविषयं वेदनम् , अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात् वस्तुव्यक्तेरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा', यदि निश्चयकारि तर्हि यथाऽस्य ज्ञानत्वेऽपि निश्चयकारिता तथा ज्ञानान्तराणामपीति विपर्ययसाधनात् विरुद्धो हेतुः, अथ न निश्चयकारि वृथाऽस्य प्रयोगः, खसाध्यनिश्चयाकरणात् , शेषज्ञानानां चानिषिद्धव निश्चयकारिता, किश्च-यज्ज्ञानं न तन्निश्चयकारीति प्रतिज्ञायां सर्वथा निश्चयकारित्वाभावः साध्यते कथञ्चिद्वा ?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे खर्गा
१ सर्वेऽपि प्रतिपन्नाः, इयचिरं कालमसंयतो वन्दित इति, तदाऽव्यक्तभावं भावयन्ति, यथा सर्वमव्यक्तं भणेत, संयतोऽपि वा देवोऽपि दबा, मा मृपावादो भवेत् असंयतवन्दनं च, यथा ख मा न प्रत्येषि-यथा संयतो न वा ?, त्वमप्येवं भणितब्यः, एवं संयती देवी वा, एवं ||
विभाषा, एवं ते असावेनात्मानं परमुभयं च ब्युद्बाहयन्तो विहरन्ति
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~330