________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६९]
उत्तराध्य बृहद्वृत्तिः ॥१०॥
प्रत सूत्रांक ||४६||
| तेणं कालेणं तेणं समएणं समणस्स भगवतो दो बाससयाणि चोइसुत्तराणि सिद्धिं गयस्स, ततो ततितो उप्पन्नो। चतुरङ्गीया सेयविया णयरी, पोलासं उज्जाणं, तत्थ अज्जासाढा णाम आयरिया वायणायरिया य, तेर्सि च बहवे सीसा आगा- ध्ययनम् ढजोगपडिवन्नया अज्झायंति, तेर्सि रतिं विसूइया जाया, णिरुद्धा वाएण, ण दे(चे)व कोइ उबढवितो जाव कालगया, सोहम्मे णलिणिगुम्मे विमाणे उबवण्णा, ओहि पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहुणो आगाढजोगपडिवण्णगा, एएऽविण जाणंति, ताहे तं चेव सरीरं अणुपविट्ठो, पच्छा उट्ठवेन्ति, रत्तियं पकरेह, एवं तेणY तेसिं दिवप्पभावेणं लहुं व समाणिय, पच्छा णिप्फण्णेसु तेसु भणंति-खमह भंते ! जमेत्थ मए असंजएण वंदा|विया, अई अमुगदिवसं कालगतिलतो, एवं सो खामेत्ता गतो. तेऽपि तं सरीरगं छद्देऊण इमे एयारूवे अभत्थिए | १ तस्मिन् काले तस्मिन् समये श्रमणाद्भगवतः वे वर्षशते चतुर्दशोत्तरे सिद्धिं गतात् , तदा तृतीय उत्पन्नः । श्वेताम्बी नगरी, पोलासमुचान, तत्र आर्यापाढा नाम आचार्या वाचनाचार्याश्व, तेषां च बहवः शिष्या आगाढयोगप्रतिपन्ना अधीयन्ते, तेषां रात्री विसूचिका जाता, निरुद्धा (निरुद्धचेष्टा) बातेन, नैव कोऽप्युत्थापितः यावत्कालगताः, सौधर्मे नलिनीगुल्मे विमाने उत्पन्नाः, अवधि प्रयु जन्ति, यावत्प्रेक्षन्ते तच्छरीरक, तांश्च साधून आगाढयोगप्रतिपन्नान , एतेऽपि न जानन्ति, तदा तदेव शरीरमनुप्रविष्टाः, पश्चादुत्थापयन्ति, वैरात्रिकं प्रकुरुत, ॥१६॥
एवं तेन तेषां दिव्यप्रभावेण लम्वेव समापित, पश्चात् निष्पन्नेषु वेषु भणन्ति-क्षमध्वं भगवन्तः ! बदन मयाऽसंयतेन वन्दनं दापिताः, अह|| ममुकस्मिन् दिने कालगतः (आसीत् ), एवं स क्षगयित्वा गतः, तेऽपि कच्छीरकं त्यक्त्वा इमान् एतद्रपान अभ्यर्थिवान (संकल्पान )
दीप अनुक्रम [९५]]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~329~