________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६८]
प्रत सूत्रांक ||४६||
उत्तराध्य. 1 भवन्सर्वखदेशेषु, पटो यद्वत्तदात्मकः । भवन्सर्वखदेशेषु, तद्वदात्मा तदात्मकः ॥१॥ प्रयोगश्च-यो यावत्खप्रदेशा- चतुरङ्गीया बृहद्वृत्तिः विनाभावी स तदात्मको, यथा घटः, सकलखप्रदेशाविनाभावी च जीव इति, एवं च प्रज्ञाप्यमानोऽपि जाहे न|४||
ठाइ, ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असम्भावभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं परं उभयं ॥१५९॥
च बुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंबसालवणे ठितो, तस्य मित्तसिरीनाम समणोबासतो, तप्पमुहा |य अण्णेऽवि णिग्गया आगया साहुणोति, सोऽपि जाणति-जहा एए णिण्हगत्ति, पच्छा सो पण्णवेति, सोऽवि जाणति, तथावि माइहाणेणं गतो धम्म सुणति, सो ते ण विरोहेति पण्णवेहामि णं, एवं सो कम्म पडिच्छंतो जाव तस्स संखडी विउला विच्छिण्णा जाया, ताहे ते निमंतिया, तुम्भे चेव मम घरे पादाद्याक्रमणं करेह, एवं
ते आगया, ताहे तस्स णिविट्ठस्स तं विउलं खजयं णीणियं, ताहे सो एकेकातो खंडं खंडं च देति, कूरस्स पा १ यदा न तिष्ठति, तदा तस्य कायोत्सर्गः कृतः, एवं स बहुभिरसद्भावभावनाभिनिध्यात्वाभिनिवेशवात्मानं परमुभयं च घ्युद्वाहयन ४
गत आमलकरपा नगरी, तत्राप्रशालबने खितः, तत्र मित्रश्रीनाम श्रमणोपासका, तत्प्रमुखाश्चान्येऽपि निर्गता आगताः साधव इति, सोऽपि
जानाति- यथा एते निहवा इति, पचास प्रज्ञापयति, सोऽपि आनाति, तथापि मातृस्थानेन (मायया) गतो धर्म शृणोति, स तान न विरो-I ॥१५॥ 8 धयति प्रज्ञापयिष्यामि एतान् , एवं स कर्म प्रतीच्छन् यावत्तस्य संखण्डी विपुला विस्तीर्णा जाता, तदा ते निमश्रिताः, यूयमेव मम गृहे
पादावधारणं कुरुत, एवं ते आगताः, तदा तेभ्यो निविष्टेभ्यः तद्विपुलं खाद्यमानीतं, तदा स एकैकस्मात् खण्डं खण्डं च ददाति, कूरस्य
kkcX
दीप अनुक्रम [९५]]
।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~327