________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| निर्युक्ति: [१६७]
इमं पथक्खमेव दीसति - सेजासंधारए कज्जमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिजमाणेवि अणुदीरिए णिज्जरिज्जमाणेवि अणिजिण्णे, एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सदावेद, सद्दावित्ता एवं वयासी जंणं समणे भगवं महावीरे एवमाइक्खर - चलमाणे चलिए, उदीरिजमाणे उदीरिए, जाव णिजरिजमाणे णिज्जरिए, तं णं मिच्छा, इमं पचक्खमेव दीसह - सिज्जासंधारए कज्जमाणे अकडे, जाव तम्हा णं अणिजिण्णे । तए णं जमालिस्स एवमाइक्खमाणस्स अत्थेगतिया बिग्गंथा एयमहं सहंति, अत्येगइया नो सहंति, जे सहहंति ते णं जमालिं चैव अणगारं उपसंपज्जित्ता णं विहरंति, तत्र ये न श्रद्दधति ते एवमाहुः - भगचन् ! भवतोऽयमाशयः - यथा घटः पटो नैव, पटो वा न घटो यथा । क्रियमाणं कृतं नैव कृतं न क्रियमाणकम् ॥ १॥ प्रयोगश्थ-यो निश्चितभेदौ न तयोरैक्यं, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाथके, अत्र चासिद्धो हेतुः,
१ इदं प्रत्यक्षमेव दृश्यते - शय्यासंस्तारकः क्रियमाणोऽकृतः, संस्तीर्यमाणोऽसंस्तीर्णः, थस्मादेवं तस्मात् चलदपि अचलितमुदीर्यमाणमपि अनुदीर्ण निर्जीर्यमाणमध्यनिर्जीणम् एवं संप्रेक्षते ( विचारयति ), एवं संप्रेक्ष्य निर्मन्थाम् शब्दयति, शब्दयित्वा एक्मवादीत्-यद् श्रमणो भगवान् महावीर एवमाख्याति चलत् चलितमुदीर्यमाणमुदीर्ण यावत् निर्जीर्यमाणं निजर्थ, तत् मिथ्या, इदं serie दृश्यते - शय्यासंस्तारकः क्रियमाणोऽकृतः, याक्त्तस्मात् अनिर्णम् । ततो जमालेदेवमाख्यायतः सन्त्येकका निर्मन्था एनमर्थ अथति, सन्त्येकका न श्रद्दधति, ये अद्दधति से जमालिमेवानागारमुपसम्पद विहरन्ति,
Education Intol
For Parts Only
nary
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~316~