________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
उत्तराध्य.
बृहद्वृत्ति:
॥१५३॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [१६७]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
तेणं' काणं तेणं समएवं कुंडपुरं नयरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो | सामिस्स मूले पचइओ पंचहिं सएहिं समं, तस्स य भज्जा सामिणो घूया अणुजंगीनामा बीयं णामं पियदंसणा, सावि तमणु पचतिया सहस्वपरिवारा, तहा भाणियवं जहा पण्णत्तीए, एकारस अंगा अहीया, सामिणा अणुण्णातो सावत्थि गतो पंचसय परिवारो, तत्थ य तिंदुगुज्जाणे कोट्टगे चेतिते समोसढो, तत्थ से अंतपंतेहिं रोगो उप्पण्णो, ण तरह बट्टतो अच्छिउं, ताहे सो समणे भणइ-मम सेज्जासंथारगं करेह, तेहिं काउमारद्धो, पुणो अधरो भणति-कतो ? कज्जति १, ते भति-न कओ, अज्जवि कज्जति, ताहे तस्स चिंता जाया-जण्णं समणे भगवं० आइक्खति 'चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिज्जमाणे निजिणे' तं च मिच्छा,
१ तस्मिन् काले तस्मिन् समये कुण्डपुरं नगरं तत्र स्वामिनो ज्येष्ठा भगिनी सुदर्शना नाम, तस्याः पुत्रो जमालिः, स स्वामिनो मूले प्रब्रजितः पञ्चभिः शतैः समं, तस्व च भार्या स्वामिनो दुहिताऽनवद्याङ्गीनानी द्वितीयं नाम प्रियदर्शना, साऽपि तमनु प्रब्रजिता सहस्रपरिवारा, तथा भणितव्यं यथा प्रशप्तौ, एकादशाङ्गान्यधीतानि, स्वामिनाऽनुज्ञातः श्रावस्ती गतः पञ्चशतपरीवारः, तत्र च विन्दुकोधाने कोष्टके चैत्ये समवसृतः, तत्र तस्य अन्तप्रान्तै रोग उत्पन्नः, न शक्नोति उपविष्टः स्थातुं, तदा स श्रमणाम् भणति मम शय्यासंस्तारकं कुरुत, तैः कर्त्तुमारब्धः, पुनरधीरो भणति कृतः ? क्रियते ?, ते मणन्ति न कृतः, अद्यापि क्रियते, तदा तस्य चिन्ता जाता यत् श्रमणो भगवान् आख्याति चलत् चलितमुदीर्यमाणमुदीर्ण यावन्निर्जीर्यमाणं निर्जीण, तब मिथ्या,
uttarattond
For Party
चतुरङ्गीया ध्ययनम्
~315~
★ ॥१५३॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः