________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| नियुक्ति: [१६४]
प्रत सूत्रांक ||४६||
उत्तराध्य. बहुरयपएसअवत्तसमुच्छ दुगतिगअबद्धिगा चेव । एएसिं निग्गमणं वुच्छामि अहाणुपुत्वीए ॥१६॥ चतुरङ्गीया बृहद्धतिः व्याख्या-व्याख्यानतो विशेषप्रतिपत्तिः' इति न्यायात् बहुषु-क्रियानिष्पत्तिविषयसमयेषु रताः, कोऽर्थः ?- ध्ययनम्
बहुषु एव समयेषु क्रियानिष्पत्तिरित्यसद्भाव प्रतिपन्नाः १, 'पएसि' चि सूचकत्वादस्य अन्त्यप्रदेशजीववादिनः अन्त्य ॥१५२॥
एव प्रदेशो जीव इत्यभ्युपगताः २, अव्यक्ताः-'सत्या सत्यभामे'तिवत् अव्यक्तवादिनः, न अत्र व्यक्त्या यतिस्यमयतिर्वा इत्यादिरूपतया वस्तु विज्ञातुं शक्यं, ततः सर्वमव्यक्तमेवेति प्रतिज्ञावन्तः ३, 'समुच्छ' ति सूत्र-|| त्वात् सामुच्छेदाः, तत्र समिति-सामस्त्येन निरन्वयात् उदिति-ऊर्च क्षणादुपरि भवनात् छेदो-नाशः समुच्छे
दस्तं विदन्ति तत्त्वधिया सामुच्छेदाः, एषां द्वन्द्वे बहुरतप्रदेशाध्यक्तसामुच्छेदाः, द्विकं-क्रियाविषयमेकसमयम-13 दानुभूयमानमिह गृह्यते, तत्प्रतिज्ञातारोऽप्युपचारात् द्विकाः, एवं त्रिक-जीवाजीयनोजीवराशिवयं तदभ्युपगन्ता
रोऽपि तथैव त्रिकाः, बद्धं-जीवप्रदेशैरन्योऽन्याविभागेन संपृक्तं न बद्धम्-अवद्धम् , अर्थात्कर्म, तदभ्युपगमविपयमेषामस्तीति अवद्धिकाः, एषां द्वन्द्वे विकत्रिकावद्धिकाः, चः समुच्चये, एवेति पूरणे । अत्र कः कस्य शिष्य द इत्याशङ्कापोहाथमेतन्निर्गमाभिधित्सया सम्बन्धमाह-एएसि' एतेषामनन्तरमुपदर्शितानां, निर्गमनं-यस्य यत
उत्पत्तिः तदात्मकं 'वक्ष्यामि' परिभाषिष्ये, 'अथे'सानन्तर्ये 'आनुपूर्व्या क्रमेणेति गाथार्थः ॥ १६४ ॥R प्रतिज्ञातमेवाह
दीप अनुक्रम [९५]]
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~313